ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page509.

Navamasikkhāpadaṃ [772] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti . chabbaggiyā bhikkhū bhagavatā vassikasāṭikā anuññātāti appamāṇikāyo vassikasāṭikāyo dhārenti puratopi pacchatopi ākaḍḍhantā āhiṇḍanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāressantīti .pe. saccaṃ kira tumhe bhikkhave appamāṇikāyo vassikasāṭikāyo dhārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā appamāṇikāyo vassikasāṭikāyo dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {772.1} vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā . tatridaṃ pamāṇaṃ dīghaso cha vidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyanti. [773] Vassikasāṭikā nāma vassānassa cātumāsatthāya . Kārayamānenāti karonto vā kārāpento vā . pamāṇikā

--------------------------------------------------------------------------------------------- page510.

Kāretabbā . tatridaṃ pamāṇaṃ dīghaso cha vidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā . taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [774] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [775] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 509-510. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9180&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9180&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=772&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=772              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10271              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]