ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pāṭidesanīyakaṇḍaṃ
     ime  kho  panāyasmanto  cattāro  pāṭidesanīyā  dhammā  uddesaṃ
āgacchanti.
                       Paṭhamasikkhāpadaṃ
     [781]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   sāvatthiyaṃ   piṇḍāya   caritvā   paṭikkamanakāle   aññataraṃ  bhikkhuṃ
passitvā   etadavoca   handayya   bhikkhaṃ   paṭiggaṇhāti  .  suṭṭhu  bhaginīti
sabbe   va   aggahesi   .   sā   upakaṭṭhe  kāle  nāsakkhi  piṇḍāya
carituṃ  chinnabhattā  ahosi  .  athakho  sā  bhikkhunī  dutiyampi  divasaṃ  .pe.
Tatiyampi    divasaṃ    sāvatthiyaṃ   piṇḍāya   caritvā   paṭikkamanakāle   taṃ
bhikkhuṃ    passitvā    etadavoca    handayya    bhikkhaṃ   paṭiggaṇhāti  .
Suṭṭhu   bhaginīti  sabbe  va  aggahesi  .  sā  upakaṭṭhe  kāle  nāsakkhi
piṇḍāya   carituṃ   chinnabhattā   ahosi   .  athakho  sā  bhikkhunī  catutthe
divase   rathiyāya   pavedhantī   1-   gacchati   .  seṭṭhī  gahapati  rathena
paṭipathaṃ   āgacchanto   taṃ   bhikkhuniṃ   etadavoca   apehayyeti   .  sā
okkamantī   tattheva   paripati   .  seṭṭhī  gahapati  taṃ  bhikkhuniṃ  khamāpesi
khamāhayye   mayāsi   pātitāti   .  nāhaṃ  gahapati  tayā  pātitā  apica
ahameva   dubbalāti   .   kissa  pana  tvaṃ  ayye  dubbalāti  .  athakho
@Footnote: 1 Ma. rathikāya pavedhentī.
Sā   bhikkhunī   seṭṭhissa   gahapatissa   etamatthaṃ   ārocesi  .  seṭṭhī
gahapati   taṃ  bhikkhuniṃ  gharaṃ  netvā  bhojetvā  ujjhāyati  khīyati  vipāceti
kathaṃ   hi   nāma   bhaddantā   bhikkhuniyā  hatthato  āmisaṃ  paṭiggahessanti
kicchalābho mātugāmoti.
     {781.1}  Assosuṃ  kho  bhikkhū  seṭṭhissa  gahapatissa  ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhu   bhikkhuniyā
hatthato    āmisaṃ   paṭiggahessatīti   .pe.   saccaṃ   kira   tvaṃ   bhikkhu
bhikkhuniyā    hatthato   āmisaṃ   paṭiggahesīti   .   saccaṃ   bhagavāti  .
Ñātikā    te    bhikkhu   aññātikāti   .   aññātikā   bhagavāti  .
Aññātako     moghapurisa     aññātikāya     na     jānāti    paṭirūpaṃ
vā  appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  kathaṃ  hi  nāma tvaṃ moghapurisa
aññātikāya    bhikkhuniyā    hatthato    āmisaṃ    paṭiggahessasi    netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {781.2}   yo   pana   bhikkhu   aññātikāya  bhikkhuniyā  antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
khādeyya   vā   bhuñjeyya   vā  paṭidesetabbaṃ  tena  bhikkhunā  gārayhaṃ
āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     [782]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   aññātikā   nāma  mātito
Vā   pitito   vā   yāva  sattamā  pitāmahayugā  asambaddhā  .  bhikkhunī
nāma   ubhatosaṅghe  upasampannā  .  antaragharaṃ  nāma  rathiyā  1-  byūhaṃ
siṅghāṭakaṃ    gharaṃ   .   khādanīyaṃ   nāma   pañca   bhojanāni   yāmakālikaṃ
sattāhakālikaṃ   yāvajīvikaṃ  ṭhapetvā  avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ
nāma   pañca   bhojanāni   odano   kummāso   sattu   maccho  maṃsaṃ .
Khādissāmi    bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa   .
Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
     {782.1}       Aññātikāya       aññātikasaññī      antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
khādati   vā   bhuñjati   vā   āpatti   pāṭidesanīyassa  .  aññātikāya
vematiko   antaragharaṃ   paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā
sahatthā    paṭiggahetvā    khādati     vā    bhuñjati    vā   āpatti
pāṭidesanīyassa      .      aññātikāya      ñātikasaññī     antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
khādati vā bhuñjati vā āpatti pāṭidesanīyassa.
     {782.2}   Yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   āhāratthāya
paṭiggaṇhāti    āpatti    dukkaṭassa    .    ajjhohāre   ajjhohāre
āpatti   dukkaṭassa   .   ekato   upasampannāya   hatthato  khādissāmi
bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa    .   ajjhohāre
ajjhohāre    āpatti    dukkaṭassa    .    ñātikāya    aññātikasaññī
āpatti   dukkaṭassa   .   ñātikāya   vematiko   āpatti  dukkaṭassa .
@Footnote: 1 Ma. rathikā.
Ñātikāya ñātikasaññī anāpatti.
     [783]   Anāpatti   ñātikāya   dāpeti  na  deti  upanikkhipitvā
deti     antarārāme    bhikkhunūpassaye    titthiyaseyyāya    paṭikkamane
gāmato   nīharitvā   deti   yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ  sati
paccaye    paribhuñjāti   deti   sikkhamānāya   sāmaṇeriyā   ummattakassa
ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 514-517. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9267              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9267              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=781&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=781              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10284              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10284              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]