ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page518.

Dutiyasikkhāpadaṃ [784] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti . chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti idha sūpaṃ detha idha odanaṃ dethāti . chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti . aññe bhikkhū na cittarūpaṃ bhuñjanti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhuniyo vosāsantiyo na nivārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhuniyo vosāsantiyo na nivāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {784.1} bhikkhū paneva kulesu nimantitā bhuñjanti. Tatra ce [1]- bhikkhunī vosāsamānarūpā ṭhitā hoti idha sūpaṃ detha idha odanaṃ dethāti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā apasakka tāva bhagini yāva bhikkhū bhuñjantīti . ekassapi ce 2- bhikkhuno nappaṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ apasakka tāva bhagini yāva bhikkhū bhuñjantīti @Footnote: 1 Ma. sā . 2 Ma. Yu. ekassa cepi. evamuparipi.

--------------------------------------------------------------------------------------------- page519.

Paṭidesetabbaṃ tehi bhikkhūhi gārayhaṃ āvuso dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemāti. [785] Bhikkhū paneva kulesu nimantitā bhuñjantīti kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti . bhikkhunī nāma ubhatosaṅghe upasampannā . Vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā idha sūpaṃ detha idha odanaṃ dethāti ayaṃ 1- vosāsantī nāma. {785.1} Tehi bhikkhūhīti bhuñjamānehi bhikkhūhi . sā bhikkhunīti yā sā vosāsantī bhikkhunī . tehi bhikkhūhi sā bhikkhunī apasādetabbā apasakka tāva bhagini yāva bhikkhū bhuñjantīti . ekassapi ce bhikkhuno anapasādite 2- khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [786] Upasampannāya upasampannasaññī vosāsantiyā na nivāreti āpatti pāṭidesanīyassa . upasampannāya vematiko vosāsantiyā na nivāreti āpatti pāṭidesanīyassa . upasampannāya anupasampannasaññī vosāsantiyā na nivāreti āpatti pāṭidesanīyassa. {786.1} Ekatoupasampannāya vosāsantiyā na nivāreti āpatti dukkaṭassa . anupasampannāya upasampannasaññī āpatti dukkaṭassa . @Footnote: 1 Ma. esā . 2 Ma. Yu. anapasādito.

--------------------------------------------------------------------------------------------- page520.

Anupasampannāya vematiko āpatti dukkaṭassa . anupasampannāya anupasampannasaññī anāpatti. [787] Anāpatti attano bhattaṃ dāpeti na deti aññesaṃ bhattaṃ deti na dāpeti yaṃ na dinnaṃ taṃ dāpeti yattha na dinnaṃ tattha dāpeti sabbesaṃ samakaṃ dāpeti sikkhamānā vosāsati sāmaṇerī vosāsati pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 518-520. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9338&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9338&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=784&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=784              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10317              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10317              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]