ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Ujjagghikavaggo
     [810]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū mahāhasitaṃ hasantā antaraghare gacchanti .pe.
     {810.1} Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
     Na   ujjagghikāya   antaraghare  gantabbaṃ  .  yo  anādariyaṃ  paṭicca
mahāhasitaṃ hasanto antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   ajānantassa   gilānassa   1-
hasanīyasmiṃ   vatthusmiṃ   mihitamattaṃ   karoti   āpadāsu   2-   ummattakassa
ādikammikassāti.
     [811]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū mahāhasitaṃ hasantā antaraghare nisīdanti .pe.
     {811.1} Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na   ujjagghikāya  antaraghare  nisīditabbaṃ  .  yo  anādariyaṃ  paṭicca
mahāhasitaṃ hasanto antaraghare nisīdati āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   ajānantassa   gilānassa   3-
hasanīyasmiṃ   vatthusmiṃ   mihitamattaṃ   karoti   āpadāsu   4-   ummattakassa
ādikammikassāti.
@Footnote: 1-2 ime pāṭhā vicāretabbā. gilānassa hi hāsena attho natthi āpadāsu ca
@tena kiccaṃ na hoti .  3-4 imepi pāṭhā vuttanayena vicāretabbā.
     [812]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti .pe.
     {812.1} Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā.
     Appasaddena   antaraghare   gantabbaṃ   .   yo   anādariyaṃ  paṭicca
uccāsaddaṃ    mahāsaddaṃ    karonto    antaraghare    gacchati    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [813]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti .pe.
     {813.1} Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Appasaddena   antaraghare   nisīditabbaṃ   .   yo  anādariyaṃ  paṭicca
uccāsaddaṃ    mahāsaddaṃ    karonto    antaraghare    nisīdati    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [814]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyappacālakaṃ antaraghare gacchanti kāyaṃ olambentā .pe.
     {814.1}   Na   kāyappacālakaṃ   antaraghare   gamissāmīti   sikkhā
karaṇīyā   na   kāyappacālakaṃ   antaraghare   gantabbaṃ   kāyaṃ  paggahetvā
Gantabbaṃ    .    yo    anādariyaṃ   paṭicca   kāyappacālakaṃ   antaraghare
gacchati kāyaṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [815]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā .pe.
     {815.1} Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na    kāyappacālakaṃ   antaraghare   nisīditabbaṃ   kāyaṃ   paggahetvā
nisīditabbaṃ    .    yo   anādariyaṃ   paṭicca   kāyappacālakaṃ   antaraghare
nisīdati kāyaṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [816]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū bāhuppacālakaṃ antaraghare gacchanti bāhuṃ olambentā .pe.
     {816.1} Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     Na    bāhuppacālakaṃ    antaraghare   gantabbaṃ   bāhuṃ   paggahetvā
gantabbaṃ    .    yo    anādariyaṃ   paṭicca   bāhuppacālakaṃ   antaraghare
gacchati bāhuṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [817]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā .pe.
     {817.1} Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na    bāhuppacālakaṃ   antaraghare   nisīditabbaṃ   bāhuṃ   paggahetvā
nisīditabbaṃ    .    yo   anādariyaṃ   paṭicca   bāhuppacālakaṃ   antaraghare
nisīdati bāhuṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [818]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā .pe.
     {818.1} Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     Na    sīsappacālakaṃ    antaraghare    gantabbaṃ    sīsaṃ   paggahetvā
gantabbaṃ   .   yo   anādariyaṃ   paṭicca  sīsappacālakaṃ  antaraghare  gacchati
sīsaṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [819]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā .pe.
     {819.1} Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Na    sīsappacālakaṃ    antaraghare    nisīditabbaṃ   sīsaṃ   paggahetvā
Nisīditabbaṃ    .    yo    anādariyaṃ   paṭicca   sīsappacālakaṃ   antaraghare
nisīdati sīsaṃ olambento āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
                   Ujjagghikavaggo dutiyo.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 536-540. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9693              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9693              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=810&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=810              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10446              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10446              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]