ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [22]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo.

--------------------------------------------------------------------------------------------- page6.

Abhāvitaṃ akammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti. [23] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti. [24] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti. [25] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti. [26] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti. [27] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti. [28] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.

--------------------------------------------------------------------------------------------- page7.

[29] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti. [30] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti. [31] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti. Vaggo 1- tatiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 5-7. https://84000.org/tipitaka/read/roman_read.php?B=20&A=100&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=100&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=22&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=22              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1091              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1091              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]