ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [453]  14  Yopi  so bhikkhave rājā cakkavattī dhammiko dhammarājā
sopi  nāma  1-  arājakaṃ  cakkaṃ  pavattetīti. Evaṃ vutte aññataro bhikkhu
bhagavantaṃ   etadavoca   ko   pana  bhante  rañño  cakkavattissa  dhammikassa
dhammarañño  rājāti   .  dhammo  bhikkhūti  bhagavā  avoca  idha bhikkhu rājā
cakkavattī   dhammiko   dhammarājā   dhammaṃyeva  nissāya  dhammaṃ  sakkaronto
dhammaṃ    garukaronto    dhammaṃ    apacāyamāno    dhammaddhajo   dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.
     {453.1}  Puna  ca  paraṃ  bhikkhu  rājā cakkavattī dhammiko dhammarājā
dhammaṃyeva  nissāya  dhammaṃ  sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno
dhammaddhajo   dhammaketu   dhammādhipateyyo  dhammikaṃ  rakkhāvaraṇaguttiṃ  saṃvidahati
khattiyesu   anuyantesu   balakāyasmiṃ   brāhmaṇagahapatikesu  negamajānapadesu
samaṇabrāhmaṇesu  migapakkhīsu  .  sa  kho  so bhikkhu rājā cakkavattī dhammiko
dhammarājā   dhammaṃyeva   nissāya   dhammaṃ  sakkaronto  dhammaṃ  garukaronto
dhammaṃ   apacāyamāno   dhammaddhajo   dhammaketu   dhammādhipateyyo   dhammikaṃ
rakkhāvaraṇaguttiṃ    saṃvidahitvā    antojanasmiṃ    dhammikaṃ    rakkhāvaraṇaguttiṃ
saṃvidahitvā    khattiyesu    anuyantesu    balakāyasmiṃ   brāhmaṇagahapatikesu
negamajānapadesu     samaṇabrāhmaṇesu    migapakkhīsu    dhammeneva    cakkaṃ
pavatteti  taṃ  hoti  cakkaṃ  appaṭivattiyaṃ  kenaci  manussabhūtena  paccatthikena
pāṇinā   .   evameva   kho   bhikkhu   tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto      dhammaṃ      apacāyamāno     dhammaddhajo     dhammaketu
@Footnote: 1 Po. sopi na rājakaṃ. Ma. sopi  na arājakaṃ.
Dhammādhipateyyo     dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati    kāyakammasmiṃ
evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbanti.
     {453.2}   Puna   ca  paraṃ  bhikkhu  tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto   dhammaṃ  apacāyamāno  dhammaddhajo  dhammaketu  dhammādhipateyyo
dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati    vacīkammasmiṃ    evarūpaṃ   vacīkammaṃ
sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbanti.
     {453.3}   Puna   ca  paraṃ  bhikkhu  tathāgato  arahaṃ  sammāsambuddho
dhammiko   dhammarājā   dhammaṃyeva   nissāya   dhammaṃ   sakkaronto   dhammaṃ
garukaronto   dhammaṃ  apacāyamāno  dhammaddhajo  dhammaketu  dhammādhipateyyo
dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahati   manokammasmiṃ   evarūpaṃ   manokammaṃ
sevitabbaṃ   evarūpaṃ   manokammaṃ  na  sevitabbanti  .  sa  kho  so  bhikkhu
tathāgato    arahaṃ    sammāsambuddho    dhammiko   dhammarājā   dhammaṃyeva
nissāya   dhammaṃ   sakkaronto   dhammaṃ   garukaronto  dhammaṃ  apacāyamāno
dhammaddhajo     dhammaketu    dhammādhipateyyo    dhammikaṃ    rakkhāvaraṇaguttiṃ
saṃvidahitvā     kāyakammasmiṃ     dhammikaṃ     rakkhāvaraṇaguttiṃ    saṃvidahitvā
vacīkammasmiṃ     dhammikaṃ     rakkhāvaraṇaguttiṃ     saṃvidahitvā    manokammasmiṃ
dhammeneva   anuttaraṃ   dhammacakkaṃ  pavatteti  taṃ  hoti  cakkaṃ  appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā kenaci vā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 138-139. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2815              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2815              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=453&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=453              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1926              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1926              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]