ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [468]   29   Tayome   bhikkhave   puggalā  santo  saṃvijjamānā
lokasmiṃ katame tayo andho ekacakkhu dvicakkhu.
     Katamo   ca   bhikkhave   puggalo  andho  idha  bhikkhave  ekaccassa
puggalassa   tathārūpaṃ   cakkhu   na   hoti   yathārūpena   cakkhunā  anadhigataṃ
vā  bhogaṃ  adhigaccheyya  adhigataṃ  vā  bhogaṃ phātiṃ kareyya tathārūpampissa 1-
cakkhu    na    hoti    yathārūpena    cakkhunā    kusalākusale    dhamme
jāneyya    sāvajjānavajje    dhamme   jāneyya   hīnappaṇīte   dhamme
jāneyya    kaṇhasukkasappaṭibhāge    dhamme    jāneyya    ayaṃ   vuccati
bhikkhave puggalo andho.
     Katamo   ca  bhikkhave  puggalo  ekacakkhu  idha  bhikkhave  ekaccassa
puggalassa   tathārūpaṃ   cakkhu   hoti   yathārūpena   cakkhunā  anadhigataṃ  vā
bhogaṃ  adhigaccheyya  adhigataṃ  vā  bhogaṃ  phātiṃ kareyya tathārūpampissa cakkhu na
hoti  yathārūpena  cakkhunā  kusalākusale  dhamme  jāneyya sāvajjānavajje
dhamme   jāneyya   hīnappaṇīte   dhammena  jāneyya  kaṇhasukkasappaṭibhāge
@Footnote: 1 tathārūpaṃ panāssa itipi.
Dhamme jāneyya ayaṃ vuccati bhikkhave puggalo ekacakkhu.
     Katamo   ca   bhikkhave  puggalo  dvicakkhu  idha  bhikkhave  ekaccassa
puggalassa  tathārūpaṃ  cakkhu  hoti  yathārūpena  cakkhunā  anadhigataṃ  vā  bhogaṃ
adhigaccheyya  adhigataṃ  vā  bhogaṃ  phātiṃ  kareyya  tathārūpampissa  cakkhu hoti
yathārūpena  cakkhunā  kusalākusale  dhamme  jāneyya sāvajjānavajje dhamme
jāneyya   hīnappaṇīte   dhamme   jāneyya   kaṇhasukkasappaṭibhāge  dhamme
jāneyya ayaṃ vuccati bhikkhave puggalo dvicakkhu.
     Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
         Na ceva bhogā tathārūpā          na ca puññāni kubbati
         ubhayattha kaliggaho 1-           andhassa hatacakkhuno.
         Athāparāyamakkhāto              ekacakkhu ca puggalo
         dhammādhammena saṃsaṭṭho 2-    bhogāni pariyesati
         theyyena kūṭakammena              musāvādena cūbhayaṃ
         kusalo hoti saṃhātuṃ 3-          kāmabhogī ca māṇavo
         ito so nirayaṃ gantvā          ekacakkhu vihaññati.
         Dvicakkhu pana akkhāto          seṭṭho purisapuggalo
         dhammaladdhehi bhogehi             uṭṭhānādhigataṃ dhanaṃ
         dadāti seṭṭhasaṅkappo          abyaggamanaso 4- naro
         upeti bhaddakaṃ ṭhānaṃ               yattha gantvā na socati.
         Andhañca ekacakkhuñca           ārakā parivajjaye
@Footnote: 1 Po. Ma. kaliggāho .  2 Ma. saṭṭho  so .  3 Ma. Yu. saṃghātuṃ. 4 Ma. abyaggamānaso.
         Dvicakkhuṃ pana sevetha              seṭṭhaṃ purisapuggalanti.



             The Pali Tipitaka in Roman Character Volume 20 page 162-164. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3350              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3350              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=468&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=468              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2410              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]