ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                    Devadūtavaggo catuttho
     [470]  31   Sabrahmakāni  bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
mātāpitaro   ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave
tāni   kulāni   yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti
@Footnote: 1 Ma. Yu. pissa. 2 Yu. etehi.
Sāhuneyyakāni   bhikkhave   tāni   kulāni   yesaṃ   puttānaṃ  mātāpitaro
ajjhāgāre   pūjitā   honti   brahmāti   bhikkhave   mātāpitunnaṃ   1-
etaṃ    adhivacanaṃ    pubbācariyāti   bhikkhave   mātāpitunnaṃ   2-   etaṃ
adhivacanaṃ   āhuneyyāti   bhikkhave   mātāpitunnaṃ   3-   etaṃ   adhivacanaṃ
taṃ   kissa   hetu   bahukārā  bhikkhave  mātāpitaro  puttānaṃ  āpādakā
posakā imassa lokassa dassetāroti.
         Brahmāti mātāpitaro         pubbācariyāti vuccare
         āhuneyyā ca puttānaṃ          pajāya anukampakā.
         Tasmā hi ne namasseyya         sakkareyyātha paṇḍito
         annena atha pānena              vatthena sayanena ca
         ucchādanena nhāpanena       pādānaṃ dhovanena ca
         tāya [4]- paricariyāya             mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti                  pecca sagge pamodatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 167-168. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3466              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3466              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=470&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2482              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2482              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]