บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[472] 33 Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca saṅkhittenapi kho ahaṃ sārīputtaṃ dhammaṃ deseyyaṃ vitthārenapi kho ahaṃ sārīputta dhammaṃ deseyyaṃ saṅkhittavitthārenapi kho ehaṃ sārīputta dhammaṃ deseyyaṃ dhammassa aññātāro ca dullabhāti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā saṅkhittenapi dhammaṃ deseyya vitthārenapi dhammaṃ deseyya saṅkhittavitthārenapi dhammaṃ deseyya bhavissanti dhammassa aññātāroti . tasmā tiha sārīputta evaṃ sikkhitabbaṃ imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāra- mānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmāti evañhi vo sārīputta sikkhitabbaṃ yato kho sārīputta bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ @Footnote: 1 Ma. anīgho. Upasampajja viharati ayaṃ vuccati sārīputta bhikkhu acchejji taṇhaṃ vivaṭṭayi 1- saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassa idañca pana metaṃ sārīputta sandhāya bhāsitaṃ pārāyane udayapañhe pahānaṃ kāmasaññānaṃ 2- domanassāna cūbhayaṃ thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokkhaṃ pabrūmi avijjāyappabhedananti.The Pali Tipitaka in Roman Character Volume 20 page 170-171. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3519 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3519 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=472&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=77 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=472 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2568 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2568 Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]