ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [474]   35   Ekaṃ   samayaṃ   bhagavā  āḷaviyaṃ  viharati  gomagge
siṃsapāvane  paṇṇasanthare  3-  .  athakho  hatthako  āḷavako  jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   addasa   bhagavantaṃ   gomagge  siṃsapāvane
paṇṇasanthare    4-    nisinnaṃ    disvāna   yena   bhagavā   tenupasaṅkami
@Footnote: 1-2 Ma. mohajañcāpaviddasu. 3-4 Yu. paṇṇasanthāre. ito  paraṃ īdisameva.
Upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   hatthako   āḷavako   bhagavantaṃ   etadavoca   kacci  bhante  bhagavā
sukhamasayitthāti   .   evaṃ  kumāra  sukhamasayitthaṃ  ye  ca  pana  loke  sukhaṃ
senti   ahaṃ   tesaṃ   aññataroti   .   sītā  bhante  hemantikā  ratti
antaraṭṭhako    himapātasamayo    kharā    gokaṇṭakahatā    bhūmi    tanuko
paṇṇasantharo     viraḷāni    rukkhassa    pattāni    sītāni    kāsāyāni
vatthāni sīto ca verambavāto vātīti 1-.
     {474.1}  Atha  ca  pana bhagavā evamāha evaṃ kumāra sukhamasayitthaṃ ye
ca  pana  loke  sukhaṃ senti ahaṃ tesaṃ aññataroti. Tenahi kumāra taṃyevettha
paṭipucchissāmi  yathā  te  khameyya  tathā  naṃ  byākareyyāsi  taṃ kiṃ maññasi
kumāra  idhassa  gahapatissa  vā  gahapatiputtassa  vā kūṭāgāraṃ ullittāvalittaṃ
nivātaṃ    phusitaggaḷaṃ    pihitavātapānaṃ   tatrassa   pallaṅko   goṇakatthato
paṭikatthato     paṭalikatthato     kadalimigapavarapaccattharaṇo     sauttaracchado
ubhatolohitakupadhāno   telappadīpo   cettha   jhāyeyya   catasso  [2]-
pajāpatiyo   [3]-   manāpamanāpena   paccupaṭṭhitā  assu  taṃ  kiṃ  maññasi
kumāra  sukhaṃ  vā  so sayeyya no vā kathaṃ vā te ettha hotīti. Sukhaṃ so
bhante  sayeyya  ye  ca  [4]-  loke sukhaṃ senti so tesaṃ aññataroti.
Taṃ   kiṃ   maññasi   kumāra   apinu   tassa   gahapatissa  vā  gahapatiputtassa
vā  uppajjeyyuṃ  rāgajā  pariḷāhā  kāyikā  vā  cetasikā  vā  yehi
so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti. Evaṃ bhante.
@Footnote: 1 Ma. vāyati. Yu. vāti. 2-3 Yu. casaddo atthi. 4 Ma. Yu. ca pana.
     {474.2}  Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi
pariḷāhehi  pariḍayhamāno  dukkhaṃ  sayeyya  so  rāgo  tathāgatassa  pahīno
ucchinnamūlo    tālāvatthukato    anabhāvaṃ    kato   āyatiṃanuppādadhammo
tasmāhaṃ  sukhamasayitthaṃ  .  taṃ  kiṃ  maññasi  kumāra  apinu  tassa gahapatissa vā
gahapatiputtassa    vā   uppajjeyyuṃ   dosajā  pariḷāhā  .pe.  mohajā
pariḷāhā  kāyikā  vā  cetasikā  vā  yehi  so  mohajehi  pariḷāhehi
pariḍayhamāno   dukkhaṃ   sayeyyāti  .  evaṃ  bhante  .  yehi  kho  so
kumāra  gahapati  vā  gahapatiputto  vā  mohajehi  pariḷāhehi pariḍayhamāno
dukkhaṃ  sayeyya  so  moho  tathāgatassa  pahīno ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthanti.
         Sabbadā ve sukhaṃ seti             brāhmaṇo parinibbuto
         yo na lippati kāmesu             sītibhūto nirūpadhi
         sabbā āsattiyo chetvā      vineyya hadaye daraṃ
         upasanto sukhaṃ seti               santiṃ pappuyya cetasoti.



             The Pali Tipitaka in Roman Character Volume 20 page 173-175. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3596              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3596              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=474&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=474              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2946              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2946              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]