ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [475]   36   Tīṇīmāni   bhikkhave  devadūtāni  katamāni  tīṇi  idha
bhikkhave   ekacco   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati
manasā  duccaritaṃ  carati  .  so  kāye  duccaritaṃ  caritvā vācāya duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati   tamenaṃ   bhikkhave   nirayapālā
nānābāhāsu   gahetvā   yamassa   rañño  dassenti  ayaṃ  deva  puriso

--------------------------------------------------------------------------------------------- page176.

Ametteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī imassa devo daṇḍaṃ paṇetūti tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikaṃ vā navutikaṃ 1- vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ 2- valitaṃ tilakāhatagattanti. {475.1} So evamāha addasaṃ bhanteti tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi jarādhammo jaraṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ 4- ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā paṭhamaṃ @Footnote: 1 Ma. nāvutikaṃ. 2 Ma. khallitasiraṃ. Yu. khalitaṃ sirovalitaṃ . 3 Ma. pamādatāya. @4 Ma. Yu. tvaṃ.

--------------------------------------------------------------------------------------------- page177.

Devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti. {475.2} So evamāha nāddasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi byādhidhammo byādhiṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa

--------------------------------------------------------------------------------------------- page178.

Manussesu tatiyaṃ devadūtaṃ pātubhūtanti. {475.3} So evamāha nāddasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi maraṇadhammo maraṇaṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kammakaraṇaṃ karonti tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiyasmiṃ hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiyasmiṃ pāde gamenti tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti . so tattha

--------------------------------------------------------------------------------------------- page179.

Dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. {475.4} Tamenaṃ bhikkhave nirayapālā saṃvesitvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ ṭhapetvā 1- vāsīhi tacchanti ... tamenaṃ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sañjotibhūtāya 2- sārentipi paccāsārentipi ... tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropentipi oropentipi ... tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya . so tattha phenuddehakaṃ paccati . So tattha phenuddehakaṃ paccamāno sakiṃpi uddhaṃ gacchati sakiṃpi adho gacchati sakiṃpi tiriyaṃ gacchati . so tattha dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti . So kho pana bhikkhave mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito tassa ayomayā bhūmi jalitā tejasā yutā @Footnote: 1 Po. Ma. gahetvā . 2 Ma. Yu. saṃjotibhūtāya. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page180.

Samantā yojanasataṃ pharitvā tiṭṭhati sabbadāti. Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi ye kira bho loke pāpakāni kammāni karonti te evarūpā vividhā kammakaraṇā kariyanti aho vatāhaṃ manussattaṃ labheyyaṃ tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho tañcāhaṃ bhagavantaṃ payirupāseyyaṃ so ca me bhagavā dhammaṃ deseyya tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti . Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi apica kho bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti. Coditā devadūtehi ye pamajjanti māṇavā te dīgharattaṃ socanti hīnakāyūpagā narā. Ye ca kho devadūtehi santo sappurisā idha coditā nappamajjanti ariyadhamme kudācanaṃ upādāne bhayaṃ disvā jātimaraṇasambhave anupādā vimuccanti jātimaraṇasaṅkhaye te 1- khemappattā sukhitā diṭṭhadhammābhinibbutā sabbaverabhayātītā sabbadukkhaṃ upaccagunti.


             The Pali Tipitaka in Roman Character Volume 20 page 175-180. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3636&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3636&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=475&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=475              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2994              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2994              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]