ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [493]    54   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ  sammodi  .pe.  ekamantaṃ
nisinno   kho   so  brāhmaṇo  bhagavantaṃ  etadavoca  sandiṭṭhiko  dhammo
sandiṭṭhiko  dhammoti  bho  gotama  vuccati  kittāvatā  nu  kho  bho gotama
sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo viññūhīti.
     {493.1}  Ratto  kho  brāhmaṇa  rāgena abhibhūto pariyādinnacitto
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
ceteti   cetasikaṃpi   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  rāge  pahīne  neva
attabyābādhāyapi    ceteti    na    parabyābādhāyapi    ceteti    na
ubhayabyābādhāyapi   ceteti   na   cetasikaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti
evaṃpi  kho  brāhmaṇa  sandiṭṭhiko  dhammo  hoti ... Duṭṭho kho brāhmaṇa
dosena     abhibhūto    pariyādinnacitto    attabyābādhāyapi    ceteti
@Footnote: 1 Po. Yu. ādīpito loko. Ma. āditto kho loko.

--------------------------------------------------------------------------------------------- page200.

Parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti dose pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 20 page 199-200. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4131&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4131&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=493&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=493              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3605              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3605              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]