ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [496]   57  Athakho  aññataro  brāhmaṇamahāsālo  yena  bhagavā
tenupasaṅkami   .pe.   ekamantaṃ   nisinno  kho  so  brāhmaṇamahāsālo
bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama   pubbakānaṃ  brāhmaṇānaṃ
vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   pubbassudaṃ   ayaṃ
loko   avīci   maññe   phuṭo   hoti   1-  manussehi  kukkuṭasampātikā
gāmanigamajanapadarājadhāniyoti  ko  nu  kho  bho  gotama  hetu  ko paccayo
yenetarahi   manussānaṃ   khayo  hoti  tanuttaṃ  paññāyati  gāmāpi  agāmā
honti   nigamāpi   anigamā   honti  nagarāpi  anagarā  honti  janapadāpi
ajanapadā hontīti.
     {496.1}    Etarahi    brāhmaṇa    manussā    adhammarāgarattā
visamalobhābhibhūtā  micchādhammaparetā  te  adhammarāgarattā  visamalobhābhibhūtā
micchādhammaparetā    tiṇhāni    satthāni   gahetvā   aññamaññassa   2-
jīvitā    voropenti   tena   bahū   manussā   kālaṃ   karonti   ayaṃpi
@Footnote: 1 Po. Ma. Yu. ahosi. 2 Ma. aññamaññaṃ.
Kho   brāhmaṇa   hetu   ayaṃ   paccayo   yenetarahi   manussānaṃ   khayo
hoti    tanuttaṃ    paññāyati    gāmāpi    agāmā    honti   nigamāpi
anigamā    honti    nagarāpi   anagarā   honti   janapadāpi   ajanapadā
honti.
     {496.2}  Puna  ca  paraṃ  brāhmaṇa etarahi manussā adhammarāgarattā
visamalobhābhibhūtā      micchādhammaparetā      tesaṃ     adhammarāgarattānaṃ
visamalobhābhibhūtānaṃ    micchādhammaparetānaṃ    devo    na   sammā   dhāraṃ
anuppavecchati   tena   dubbhikkhaṃ   hoti   dussassaṃ  setaṭṭhikaṃ  salākāvuttaṃ
tena  bahū  manussā  kālaṃ  karonti  ayaṃpi  kho brāhmaṇa hetu ayaṃ paccayo
yenetarahi   manussānaṃ   khayo  hoti  tanuttaṃ  paññāyati  gāmāpi  agāmā
honti   nigamāpi   anigamā   honti  nagarāpi  anagarā  honti  janapadāpi
ajanapadā honti.
     {496.3}  Puna  ca  paraṃ  brāhmaṇa etarahi manussā adhammarāgarattā
visamalobhābhibhūtā      micchādhammaparetā      tesaṃ     adhammarāgarattānaṃ
visamalobhābhibhūtānaṃ    micchādhammaparetānaṃ    yakkhā    vāḷe    amanusse
ossajjanti    tena    bahū    manussā   kālaṃ   karonti   ayaṃpi   kho
brāhmaṇa   hetu   ayaṃ   paccayo   yenetarahi   manussānaṃ   khayo  hoti
tanuttaṃ    paññāyati    gāmāpi    agamā    honti   nigamāpi   anigamā
honti   nagarāpi   anagarā   honti   janapadāpi   ajanapadā  hontīti .
Abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 203-204. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4220              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4220              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=496&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3622              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]