ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [12]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   uppajjati   uppanno  vā  kāmacchando
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   subhanimittaṃ
subhanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno    ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [13]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   uppajjati   uppanno   vā   byāpādo
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ   bhikkhave   paṭighanimittaṃ
paṭighanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno   ceva
byāpādo    uppajjati    uppanno    ca    byāpādo   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [14]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi samanupassāmi yena anuppannaṃ
vā  thīnamiddhaṃ  uppajjati  uppannaṃ  vā  thīnamiddhaṃ  bhiyyobhāvāya  vepullāya
saṃvattati    yathayidaṃ    bhikkhave    arati   tandi   vijambhikā   bhattasammado
cetaso     ca     līnattaṃ     līnacittassa    bhikkhave    anuppannañceva
@Footnote: 1-2 Yu. purisaphoṭṭhabbaṃ .  3 Ma. Yu. rūpādivaggo.

--------------------------------------------------------------------------------------------- page4.

Thīnamiddhaṃ uppajjati uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatīti [15] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ bhikkhave cetaso avūpasamo avūpasantacittassa bhikkhave anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatīti. [16] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ bhikkhave ayoniso manasikāro ayoniso bhikkhave manasikaroto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatīti. [17] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ bhikkhave asubhanimittaṃ asubhanimittaṃ bhikkhave yoniso manasikaroto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatīti. [18] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo

--------------------------------------------------------------------------------------------- page5.

Pahīyati yathayidaṃ bhikkhave mettā cetovimutti mettaṃ bhikkhave cetovimuttiṃ yoniso manasikaroto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatīti. [19] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannaṃ vā thīnamiddhaṃ nuppajjati uppannaṃ vā thīnamiddhaṃ pahīyati yathayidaṃ bhikkhave ārambhadhātu nikkamadhātu parakkamadhātu āraddhaviriyassa bhikkhave anuppannañceva thīnamiddhaṃ nuppajjati uppannañca thīnamiddhaṃ pahīyatīti. [20] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ bhikkhave cetaso vūpasamo vūpasantacittassa bhikkhave anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatīti. [21] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ bhikkhave yoniso manasikāro yoniso bhikkhave manasikaroto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatīti. Vaggo 1- dutiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 3-5. https://84000.org/tipitaka/read/roman_read.php?B=20&A=43&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=43&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=12&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=12              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=608              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=608              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]