ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [498]    59    Athakho   tikaṇṇo   brāhmaṇo   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
@Footnote: 1 Po. Yu. yāsukāsu ca. ito paraṃ īdisameva .  2 Po. Ma. jātiye. 3 Ma. Yu.
@tasmiṃyeva .  4 Yu. dānā.
Tikaṇṇo     brāhmaṇo     bhagavato     sammukhā     tevijjānaṃ    sudaṃ
brāhmaṇānaṃ     vaṇṇaṃ     bhāsati    evampi    tevijjā    brāhmaṇā
itipi   tevijjā   brāhmaṇāti   .  yathākathaṃ  pana  brāhmaṇa  brāhmaṇā
brāhmaṇaṃ   tevijjaṃ   paññāpentīti   .   idha   bho  gotama  brāhmaṇo
ubhato    sujāto    hoti   mātito   ca   pitito   ca   saṃsuddhagahaṇiko
yāva    sattamā   pitāmahayugā   akkhitto    anupakkuṭṭho   jātivādena
ajjhāyako    mantadharo    tiṇṇaṃ    vedānaṃ    pāragū   sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ       itihāsapañcamānaṃ      padako      veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu    anavayoti    evaṃ    kho    bho    gotama
brāhmaṇā     brāhmaṇaṃ     tevijjaṃ    paññāpentīti    .    aññathā
kho     brāhmaṇa    brāhmaṇā    brāhmaṇaṃ    tevijjaṃ    paññāpenti
aññathā   ca   pana   ariyassa   vinaye   tevijjo   hotīti  .  yathākathaṃ
pana   bho   gotama   ariyassa   vinaye  tevijjo  hoti  sādhu  me  bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā   ariyassa   vinaye   tevijjo
hotīti     .    tenahi    brāhmaṇa    suṇāhi    sādhukaṃ    manasikarohi
bhāsissāmīti   .   evaṃ   bhoti   kho   tikaṇṇo   brāhmaṇo   bhagavato
paccassosi.
     {498.1}   Bhagavā   etadavoca   idha  brāhmaṇa  bhikkhu  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ   upasampajja   viharati   pītiyā   ca   virāgā   upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
Ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja    viharati    sukhassa   ca   pahānā   dukkhassa   ca   pahānā
pubbeva        somanassadomanassānaṃ       atthaṅgamā       adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati
     {498.2}   so   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya        cittaṃ        abhininnāmeti       so
anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekampi    jātiṃ
dvepi    jātiyo    tissopi    jātiyo   catassopi   jātiyo   pañcapi
jātiyo   dasapi   jātiyo  vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi
jātiyo      paññāsampi      jātiyo     jātisatampi     jātisahassampi
jātisatasahassampi    anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  amutra  udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto
evaṃgotto      evaṃvaṇṇo      evamāhāro     evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto    so    tato   cuto   idhūpapannoti   iti   sākāraṃ
sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ    anussarati    ayamassa   paṭhamā
vijjā   adhigatā   hoti   avijjā   vihatā   vijjā   uppannā   tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharato.
     {498.3}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
Sattānaṃ   cutūpapātañāṇāya   cittaṃ   abhininnāmeti  so  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte   pajānāti   ime   1-   vata   bhonto  sattā  kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā  manosucaritena  samannāgatā  ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ  upapannāti  [2]-  iti dibbena cakkhunā visuddhena atikkantamānusakena
satte  passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe
sugate  duggate  yathākammūpage  satte  pajānāti  ayamassa  dutiyā  vijjā
adhigatā  hoti  avijjā  vihatā  vijjā  uppannā  tamo  vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {498.4}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti  so  idaṃ  dukkhanti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ  pajānāti  ime
@Footnote: 1 Yu. ime vā pana .  2 Yu. so.
Āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti.
     {498.5}   Tassa   evaṃ   jānato   evaṃ  passato  kāmāsavāpi
cittaṃ    vimuccati    bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ
vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   ayamassa
tatiyā   vijjā   adhigatā   hoti   avijjā   vihatā   vijjā  uppannā
tamo     vihato     āloko     uppanno     yathātaṃ    appamattassa
ātāpino pahitattassa viharatoti.
          Anuccāvacasīlassa            nipakassa ca jhāyino
          cittaṃ yassa vasībhūtaṃ            ekaggaṃ susamāhitaṃ
          taṃ ve tamonudaṃ dhīraṃ             tevijjaṃ maccuhāyinaṃ
          hitaṃ devamanussānaṃ           āhu saccappahāyinaṃ 1-
          tīhi vijjāhi sampannaṃ      asammūḷhavihārinaṃ
          buddhaṃ antimasārīraṃ 2-      taṃ namassanti gotamaṃ.
          Pubbenivāsaṃ yo vedī        saggāpāyañca passati
          atho jātikkhayaṃ patto      abhiññāvosito muni
          etāhi tīhi vijjāhi         tevijjo hoti brāhmaṇo
          tamahaṃ vadāmi tevijjaṃ        nāññaṃ lapitalāpananti.
@Footnote: 1 Po. Ma. sabbappahāyinaṃ  2 Po. antimadehadhāraṃ Ma. antimadehinaṃ Yu. antimasarīraṃ.
     Evaṃ  kho  brāhmaṇa  ariyassa  vinaye  tevijjo  hotīti. Aññathā
bho   gotama   brāhmaṇānaṃ  tevijjo  aññathā  ca  pana  ariyassa  vinaye
tevijjo   hoti   imassa   ca  bho  gotama  ariyassa  vinaye  tevijjassa
brāhmaṇānaṃ    tevijjo    kalaṃ    nāgghati    soḷasiṃ   abhikkantaṃ   bho
gotama    .pe.   upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 207-212. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4314              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4314              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=498&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=498              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3683              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3683              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]