ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [527]   88   Sādhikamidaṃ  bhikkhave  diyaḍḍhasikkhāpadasataṃ  anvaḍḍhamāsaṃ
uddesaṃ   āgacchati   yattha   atthakāmā   kulaputtā  sikkhanti  .  tisso
imā   bhikkhave   sikkhā   yatthetaṃ   sabbaṃ   samodhānaṃ   gacchati   katamā
tisso    adhisīlasikkhā    adhicittasikkhā    adhipaññāsikkhā    imā   kho
bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
     {527.1}  Idha  bhikkhave  bhikkhu  sīlesu  paripūrakārī  hoti samādhismiṃ
mattasokārī   paññāya   mattasokārī   so  yāni  tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
@Footnote: 1 Po. Yu. avajjhāni .... ito paraṃ īdisameva.
Sikkhati     sikkhāpadesu     so     tiṇṇaṃ     saññojanānaṃ    parikkhayā
sattakkhattuparamo    hoti    sattakkhattuparamaṃ   deve   ca   manusse   ca
sandhāvitvā   saṃsaritvā   dukkhassantaṃ   karoti   so   tiṇṇaṃ  saññojanānaṃ
parikkhayā   kolaṃkolo   hoti  dve  vā  tīṇi  vā  kulāni  sandhāvitvā
saṃsaritvā    dukkhassantaṃ   karoti   so   tiṇṇaṃ   saññojanānaṃ   parikkhayā
ekabījī   hoti   ekaṃyeva   mānusakaṃ   bhavaṃ   nibbattetvā   dukkhassantaṃ
karoti     so    tiṇṇaṃ    saññojanānaṃ    parikkhayā    rāgadosamohānaṃ
tanuttā    sakadāgāmī    hoti    sakideva    imaṃ    lokaṃ   āgantvā
dukkhassantaṃ karoti.
     {527.2}  Idha  pana  bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ
paripūrakārī   paññāya   mattasokārī   so   yāni  tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
sikkhati  sikkhāpadesu  so  pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
uddhaṃsoto    hoti    akaniṭṭhagāmī    so    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    sasaṅkhāraparinibbāyī    hoti   so   pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   asaṅkhāraparinibbāyī  hoti  so
pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  upahaccaparinibbāyī  hoti
so   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  antarāparinibbāyī
hoti.
     {527.3}  Idha  pana  bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ
Paripūrakārī   paññāya   paripūrakārī   so   yāni   tāni  khuddānukhuddakāni
sikkhāpadāni   tāni   āpajjatipi   vuṭṭhātipi   taṃ   kissa   hetu  na  hi
mettha   bhikkhave   abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni
ādibrahmacariyakāni    brahmacariyasāruppāni   tattha   dhuvasīlo   ca   hoti
ṭhitasīlo   ca   samādāya   sikkhati   sikkhāpadesu   so   āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja    viharati    iti    kho    bhikkhave    padesaṃ
padesakārī     ārādheti     paripūraṃ    paripūrakārī    avañjhānitvevāhaṃ
bhikkhave sikkhāpadāni vadāmīti.



             The Pali Tipitaka in Roman Character Volume 20 page 299-301. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6313              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6313              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=527&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=527              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5632              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]