ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [528]   89   Sādhikamidaṃ  bhikkhave  diyaḍḍhasikkhāpadasataṃ  anvaḍḍhamāsaṃ
uddesaṃ   āgacchati   yattha   atthakāmā   kulaputtā  sikkhanti  .  tisso
imā   bhikkhave   sikkhā   yatthetaṃ   sabbaṃ   samodhānaṃ   gacchati   katamā
tisso    adhisīlasikkhā    adhicittasikkhā    adhipaññāsikkhā    imā   kho
bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
     {528.1}  Idha  bhikkhave  bhikkhu  sīlesu  paripūrakārī  hoti samādhismiṃ
paripūrakārī   paññāya   paripūrakārī   so   yāni   tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
sikkhati    sikkhāpadesu   so   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
Paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   taṃ   vā   pana  anabhisambhavaṃ  appaṭivijjhaṃ  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    antarāparinibbāyī    hoti   taṃ   vā   pana
anabhisambhavaṃ   appaṭivijjhaṃ   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
upahaccaparinibbāyī    hoti    taṃ    vā   pana   anabhisambhavaṃ   appaṭivijjhaṃ
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   asaṅkhāraparinibbāyī
hoti.
     {528.2}  Taṃ  vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    sasaṅkhāraparinibbāyī   hoti   taṃ   vā   pana
anabhisambhavaṃ   appaṭivijjhaṃ   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
uddhaṃsoto   hoti   akaniṭṭhagāmī   taṃ   vā  pana  anabhisambhavaṃ  appaṭivijjhaṃ
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī
hoti   sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karoti  taṃ  vā  pana
anabhisambhavaṃ    appaṭivijjhaṃ    tiṇṇaṃ    saññojanānaṃ    parikkhayā   ekabījī
hoti   ekaṃyeva   mānusakaṃ   bhavaṃ   nibbattetvā  dukkhassantaṃ  karoti  taṃ
vā    pana    anabhisambhavaṃ   appaṭivijjhaṃ   tiṇṇaṃ   saññojanānaṃ   parikkhayā
kolaṃkolo   hoti   dve  vā  tīṇi  vā  kulāni  sandhāvitvā  saṃsaritvā
dukkhassantaṃ    karoti   taṃ   vā   pana   anabhisambhavaṃ   appaṭivijjhaṃ   tiṇṇaṃ
saññojanānaṃ   parikkhayā   sattakkhattuparamo   hoti  sattakkhattuparamaṃ  deve
ca  mānuse  ca  sandhāvitvā  saṃsaritvā  dukkhassantaṃ karoti iti kho bhikkhave
paripūraṃ   paripūrakārī   ārādheti   padesaṃ   padesakārī  avañjhānitvevāhaṃ
Bhikkhave sikkhāpadāni vadāmīti.



             The Pali Tipitaka in Roman Character Volume 20 page 301-303. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6355              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6355              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=528&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=528              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5676              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5676              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]