ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [541]  102  Santi  bhikkhave  jātarūpassa  oḷārikā  upakkilesā
@Footnote: 1-3 Ma. Yu. evarūpaṃ. 2 Ma. Yu. kathaṃrūpaṃ.
Paṃsuvālikā  1-  sakkharakathalā  tamenaṃ  paṃsudhovako vā paṃsudhovakantevāsī vā
doṇiyaṃ   ākiritvā   dhovati   sandhovati   niddhovati  tasmiṃ  pahīne  tasmiṃ
byantīkate   santi   jātarūpassa   majjhimasahagatā  upakkilesā  sukhumasakkharā
thullavālikā 2- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati
niddhovati  tasmiṃ  pahīne  tasmiṃ  byantīkate  santi  jātarūpassa  sukhumasahagatā
upakkilesā   sukhumavālikā   kāḷijallikā   3-   tamenaṃ  paṃsudhovako  vā
paṃsudhovakantevāsī   vā  dhovati  sandhovati  niddhovati  tasmiṃ  pahīne  tasmiṃ
bayantīkate   athāparaṃ   suvaṇṇasikatāvasissanti  .  tamenaṃ  suvaṇṇakāro  vā
suvaṇṇakārantevāsī  vā  jātarūpaṃ  musāyaṃ  4-  pakkhipitvā  dhamati  sandhamati
niddhamati  .  taṃ  hoti  jātarūpaṃ  adhantaṃ  asandhantaṃ  5-  aniddhantaṃ  anihitaṃ
aninnītakasāvaṃ  6-  na  ceva  muduṃ  hoti  na  ca  kammaniyaṃ  na  ca pabhassaraṃ
pabhaṅgu   ca   na   ca   sammā  upeti  kammāya  .  hoti  so  bhikkhave
samayo   yaṃ  so  suvaṇṇakāro  vā  suvaṇṇakārantevāsī  vā  taṃ  jātarūpaṃ
dhamati   sandhamati   niddhamati   taṃ   hoti  jātarūpaṃ  dhantaṃ  sandhantaṃ  niddhantaṃ
nihitaṃ    ninnītakasāvaṃ   muduṃ   ca   hoti   kammaniyañca    pabhassarañca   na
ca   pabhaṅgu   sammā  upeti  kammāya  yassā  yassā  ca  pilandhanavikatiyā
ākaṅkhati  yadi  paṭṭikāya yadi kuṇḍalāya yadi gīveyyake 7- yadi suvaṇṇamālāya
tañcassa atthaṃ anubhoti.
     {541.1}   Evameva   kho   bhikkhave   santi   adhicittamanuyuttassa
bhikkhuno     oḷārikā     upakkilesā     kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ     tamenaṃ     sacetaso    bhikkhu    dabbajātiko    pajahati
@Footnote: 1 Ma. paṃsuvālukā. 2 Ma. thūlavālukā .  3 Ma. kāḷajallikā. 4 mūsāyaṃ. 5 Yu.
@dhantaṃ sandhantaṃ. 6 Ma. dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ.
@7 Ma. gīveyyakena.
Vinodeti   byantīkaroti  anabhāvaṃ  gameti  tasmiṃ  pahīne  tasmiṃ  byantīkate
santi     adhicittamanuyuttassa     bhikkhuno    majjhimasahagatā    upakkilesā
kāmavitakko   byāpādavitakko   vihiṃsāvitakko   tamenaṃ   sacetaso  bhikkhu
dabbajātiko   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  tasmiṃ
pahīne     tasmiṃ    byantīkate    santi    adhicittamanuyuttassa    bhikkhuno
sukhumasahagatā        upakkilesā       jātivitakko       janapadavitakko
anavaññattipaṭisaṃyutto      vitakko      tamenaṃ      sacetaso     bhikkhu
dabbajātiko    pajahati    vinodeti    byantīkaroti    anabhāvaṃ    gameti
tasmiṃ   pahīne   tasmiṃ  byanatīkate  athāparaṃ  dhammavitakkāvasissanti  .  1-
so  hoti  samādhi  na  ceva  santo  nappaṇīto  nappaṭippassaddhaladdho  3-
na ekodibhāvādhigato sasaṅkhāraniggayhavāritavato 4-.
     {541.2}   Hoti  so  bhikkhave  samayo  yantaṃ  cittaṃ  ajjhattaṃyeva
santiṭṭhati   sannisīdati  ekodibhāvo  5-  hoti  samādhiyati  .  so  hoti
samādhi    santo    paṇīto   paṭippassaddhaladdho   ekodibhāvādhigato   na
sasaṅkhāraniggayhavāritavato    yassa    yassa    ca    abhiññāsacchikaraṇīyassa
dhammassa    cittaṃ    abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva
sakkhibhabbataṃ   pāpuṇāti   sati   sati   āyatane   so   sace   ākaṅkhati
anekavihitaṃ     iddhividhaṃ    paccanubhaveyyaṃ    ekopi    hutvā    bahudhā
assaṃ   bahudhāpi   hutvā   eko   assaṃ  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ     tiropabbataṃ     asajjamāno     gaccheyyaṃ    seyyathāpi
ākāse   paṭhaviyāpi  ummujjanimujjaṃ  kareyyaṃ  seyyathāpi  udake  udakepi
abhijjamāne    gaccheyyaṃ   seyyathāpi   paṭhaviyaṃ   ākāsepi   pallaṅkena
@Footnote: 1 Ma. dhammavitakkovasissati. Ma. na ca paṇīto. 3 Ma. nappaṭippassaddhiladdho.
@4 Ma. sasaṅkhāraniggayhavāritagato .  5 Ma. Yu. ekodi.
Kameyyaṃ   seyyathāpi   pakkhisakuṇo   imepi  candimasuriye  evaṃ  mahiddhike
evaṃmahānubhāve   pāṇinā   parimaseyyaṃ  parimajjeyyaṃ  yāva  brahmalokāpi
kāyena   vasaṃ   vatteyyanti   tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati
sati āyatane.
     {541.3}   So  sace  ākaṅkhati  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya   ubho  sadde  suṇeyyaṃ  dibbe  ca  mānuse  ca  ye
dūre  santike  cāti  1-  tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati sati
āyatane   .   so   sace  ākaṅkhati  parasattānaṃ  parapuggalānaṃ  cetasā
ceto  paricca  pajāneyyaṃ  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti pajāneyyaṃ
vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti  pajāneyyaṃ  sadosaṃ  vā  cittaṃ
sadosaṃ   cittanti   pajāneyyaṃ   vītadosaṃ   vā   cittaṃ  vītadosaṃ  cittanti
pajāneyyaṃ   samohaṃ   vā   cittaṃ   samohaṃ  cittanti  pajāneyyaṃ  vītamohaṃ
vā   cittaṃ   vītamohaṃ  cittanti  pajāneyyaṃ  saṅkhittaṃ  vā  cittaṃ  saṅkhittaṃ
cittanti   pajāneyyaṃ  vikkhittaṃ  vā  cittaṃ  vikkhittaṃ  cittanti  pajāneyyaṃ
mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti   pajāneyyaṃ   amahaggataṃ  vā
cittaṃ   amahaggataṃ   cittanti   pajāneyyaṃ   sauttaraṃ   vā  cittaṃ  sauttaraṃ
cittanti   pajāneyyaṃ   anuttaraṃ  vā  cittaṃ  anuttaraṃ  cittanti  pajāneyyaṃ
samāhitaṃ   vā  cittaṃ  samāhitaṃ  cittanti  pajāneyyaṃ  asamāhitaṃ  vā  cittaṃ
asamāhitaṃ   cittanti   pajāneyyaṃ   vimuttaṃ   vā   cittaṃ  vimuttaṃ  cittanti
pajāneyyaṃ    avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajāneyyanti
tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
@Footnote: 1 Yu. dūre vā santike vāti.
     {541.4}  So  sace  ākaṅkhati  anekavihitaṃ  pubbenivāsaṃ anussareyyaṃ
seyyathīdaṃ   ekampi   jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi
jātiyo   pañcapi   jātiyo   dasampi   jātiyo   vīsampi  jātiyo  tiṃsampi
jātiyo    cattāḷīsampi    jātiyo    paññāsampi   jātiyo   jātisatampi
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo
evaṃgotto      evaṃvaṇṇo      evamāhāro     evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto    so   tato   cuto   amutra   udapādī   tatrāpāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ   anussareyyanti   tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti sati sati āyatane.
     {541.5}   So   sace   ākaṅkhati   dibbena  cakkhunā  visuddhena
atikkantamānusakena   satte   passeyyaṃ   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajāneyyaṃ   ime   vata   bhonto   sattā  kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana    bhonto    sattā    kāyasucaritena    samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā        sammādiṭṭhikammasamādānā       te       kāyassa
Bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena
cakkhunā   visuddhena   atikkantamānusakena   satte   passeyyaṃ   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage    satte    pajāneyyanti    tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti sati sati āyatane.
     {541.6}  So  sace  ākaṅkhati āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.



             The Pali Tipitaka in Roman Character Volume 20 page 324-329. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6856              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6856              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=541&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=541              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5892              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]