ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                       Aṭṭhānapāli
     [153]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci saṅkhāraṃ niccato
upagaccheyya ṭhānametaṃ vijjatīti.
     [154]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   sukhato   upagaccheyya   netaṃ   ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci  saṅkhāraṃ sukhato
upagaccheyya ṭhānametaṃ vijjatīti.
     [155]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
@Footnote: 1 Ma. seniyadhītā. 2 Ma. kulagharikā. 3 Ma. etadaggavaggo niṭṭhito.
Puggalo   kañci   dhammaṃ   attato   upagaccheyya   netaṃ   ṭhānaṃ   vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   puthujjano   kañci  dhammaṃ
attato upagaccheyya ṭhānametaṃ vijjatīti.
     [156]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   mātaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ   bhikkhave  vijjati  yaṃ  puthujjano  mātaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [157]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   pitaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca
kho   etaṃ   bhikkhave   vijjati  yaṃ  puthujjano  pitaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [158]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   arahantaṃ   jīvitā   voropeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  arahantaṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [159]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo  tathāgatassa  duṭṭhena  cittena  1- lohitaṃ uppādeyya netaṃ  ṭhānaṃ
vijjati   ṭhānañca   kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  tathāgatassa
duṭṭhena cittena 2- lohitaṃ uppādeyya ṭhānametaṃ vijjatīti.
@Footnote: 1-2 Ma. paduṭṭhacitto.
     [160]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   saṅghaṃ   bhindeyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca  kho  etaṃ
bhikkhave vijjati yaṃ puthujjano saṅghaṃ bhindeyya ṭhānametaṃ vijjatīti.
     [161]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   aññaṃ   satthāraṃ   uddiseyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca
kho   etaṃ   bhikkhave   vijjati  yaṃ  puthujjano  aññaṃ  satthāraṃ  uddiseyya
ṭhānametaṃ vijjatīti.
     [162]  Aṭṭhānametaṃ  bhikkhave  anavakāso  yaṃ ekissā lokadhātuyā
dve   arahanto   sammāsambuddhā   apubbaṃ   acarimaṃ   uppajjeyyuṃ  netaṃ
ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave   vijjati  yaṃ  ekissā
lokadhātuyā   eko  1-   arahaṃ  sammāsambuddho  uppajjeyya  ṭhānametaṃ
vijjatīti.
                      Vaggo paṭhamo.



             The Pali Tipitaka in Roman Character Volume 20 page 34-36. https://84000.org/tipitaka/read/roman_read.php?B=20&A=690              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=690              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=153&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9622              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]