ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [542]  103  Adhicittamanuyuttena  bhikkhave  bhikkhunā  tīṇi  nimittāni
kālena   kālaṃ  manasikātabbāni  kālena  kālaṃ  samādhinimittaṃ  manasikātabbaṃ
kālena     kālaṃ     paggāhanimittaṃ    manasikātabbaṃ    kālena    kālaṃ
upekkhānimittaṃ   manasikātabbaṃ   .  sace  bhikkhave  adhicittamanuyutto  bhikkhu
ekantaṃ    samādhinimittaṃyeva   manasikareyya   ṭhānantaṃ   cittaṃ   kosajjāya
saṃvatteyya . Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggāhanimittaṃyeva
manasikareyya    ṭhānantaṃ    cittaṃ    uddhaccāya   saṃvatteyya   .   sace
bhikkhave  adhicittamanuyutto  bhikkhu  ekantaṃ  upekkhānimittaṃyeva  manasikareyya
ṭhānantaṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya.
     {542.1}   Yato   [1]-   kho  bhikkhave  adhicittamanuyutto  bhikkhu
kālena     kālaṃ     samādhinimittaṃ     manasikaroti     kālena    kālaṃ
paggāhanimittaṃ      manasikaroti     kālena     kālaṃ     upekkhānimittaṃ
manasikaroti    taṃ   hoti   cittaṃ   muduñca   kammaniyañca   pabhassarañca   na
@Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva.
Ca   pabhaṅgu  sammā  samādhiyati  āsavānaṃ  khayāya  .  seyyathāpi  bhikkhave
suvaṇṇakāro   vā   suvaṇṇakārantevāsī   vā   ukkaṃ  bandhati  1-  ukkaṃ
bandhitvā  ukkāmukhaṃ  ālimpeti  2-  ukkāmukhaṃ  ālimpetvā  saṇḍāsena
jātarūpaṃ  gahetvā  [3]-  ukkāmukhe  pakkhipitvā  kālena  kālaṃ abhidhamati
kālena   kālaṃ   udakena   paripphoseti  kālena  kālaṃ  ajjhupekkhati .
Sace   bhikkhave   suvaṇṇakāro  vā  suvaṇṇakārantevāsī  vā  taṃ  jātarūpaṃ
ekantaṃ   abhidhameyya   ṭhānantaṃ   jātarūpaṃ   ḍaheyya   .  sace  bhikkhave
suvaṇṇakāro    vā   suvaṇṇakārantevāsī   vā   taṃ   jātarūpaṃ   ekantaṃ
udakena  paripphoseyya  ṭhānantaṃ  jātarūpaṃ  nibbāpeyya  .  sace  bhikkhave
suvaṇṇakāro    vā   suvaṇṇakārantevāsī   vā   taṃ   jātarūpaṃ   ekantaṃ
ajjhupekkheyya   ṭhānantaṃ   jātarūpaṃ   na   sammā  paripākaṃ  gaccheyya .
Yato   kho   bhikkhave   suvaṇṇakāro   vā   suvaṇṇakārantevāsī  vā  taṃ
jātarūpaṃ   kālena   kālaṃ  abhidhamati  kālena  kālaṃ  udakena  paripphoseti
kālena   kālaṃ   ajjhupekkhati   taṃ   hoti   jātarūpaṃ  muduñca  kammaniyañca
pabhassarañca   na   ca  pabhaṅgu  sammā  upeti  kammāya  yassā  yassā  ca
pilandhanavikatiyā    ākaṅkhati    yadi    paṭṭikāya   4-   yadi   kuṇḍalāya
yadi gīveyyake yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti.
     {542.2}  Evameva  kho  bhikkhave  adhicittamanuyuttena  bhikkhunā tīṇi
nimittāni   kālena   kālaṃ   manasikātabbāni  kālena  kālaṃ  samādhinimittaṃ
manasikātabbaṃ      kālena      kālaṃ     paggāhanimittaṃ     manasikātabbaṃ
kālena    kālaṃ    upekkhānimittaṃ   manasikātabbaṃ   .   sace   bhikkhave
@Footnote: 1 Ma. bandheyya .  2 Ma. ālimpeyya .  3 Ma. ukkāmukhe pakkhipeyya.
@4 Po. Yu. paṭṭakāya.
Adhicittamanuyutto     bhikkhu    ekantaṃ    samādhinimittaṃyeva    manasikareyya
ṭhānantaṃ  cittaṃ  kosajjāya  saṃvatteyya  .  sace  bhikkhave adhicittamanuyutto
bhikkhu    ekantaṃ    paggāhanimittaṃyeva    manasikareyya    ṭhānantaṃ   cittaṃ
uddhaccāya   saṃvatteyya   .   sace   bhikkhave   adhicittamanuyutto   bhikkhu
ekantaṃ   upekkhānimittaṃyeva   manasikareyya   ṭhānantaṃ   cittaṃ  na  sammā
samādhiyeyya   āsavānaṃ  khayāya  .  yato  kho  bhikkhave  adhicittamanuyutto
bhikkhu    kālena    kālaṃ    samādhinimittaṃ   manasikaroti   kālena   kālaṃ
paggāhanimittaṃ   manasikaroti   kālena   kālaṃ   upekkhānimittaṃ  manasikaroti
taṃ   hoti   cittaṃ  muduñca  kammaniyañca  pabhassarañca  na  ca  pabhaṅgu  sammā
samādhiyati   āsavānaṃ   khayāya   yassa   yassa   ca   abhiññāsacchikaraṇīyassa
dhammassa    cittaṃ    abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva
sakkhibhabbataṃ   pāpuṇāti   sati   sati   āyatane   so   sace   ākaṅkhati
anekavihitaṃ   iddhividhaṃ   paccanubhaveyyaṃ   .pe.   āsavānaṃ   khayā   ...
Sacchikatvā    upasampajja    vihareyyanti    tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti sati sati āyataneti.
                  Loṇaphalavaggo 1- pañcamo.
                        Tassuddānaṃ
         accāyikaṃ vivittañca        saradā parisā tisso
         tayo ājāniyā ve       loṇake saṅghasamuggatāti.
                 Dutiyo paṇṇāsako samatto.
                       --------
@Footnote: 1 Ma. loṇakapallavaggo.



             The Pali Tipitaka in Roman Character Volume 20 page 329-331. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6958              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6958              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=542&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=147              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=542              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5932              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5932              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]