ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [558]   119   Tisso  imā  bhikkhave  vipattiyo  katamā  tisso
sīlavipatti   cittavipatti   diṭṭhivipatti   .   katamā  ca  bhikkhave  sīlavipatti
idha   bhikkhave   ekacco  pāṇātipātī  hoti  .pe.  samphappalāpī  hoti
ayaṃ   vuccati   bhikkhave   sīlavipatti   .  katamā  ca  bhikkhave  cittavipatti
idha   bhikkhave   ekacco   abhijjhālu   hoti  byāpannacitto  hoti  ayaṃ
vuccati   bhikkhave   cittavipatti   .  katamā  ca  bhikkhave  diṭṭhivipatti  idha
bhikkhave   ekacco   micchādiṭṭhiko   hoti   viparītadassano   natthi  dinnaṃ
natthi   yiṭṭhaṃ   .pe.   ye   imañca  lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā
sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhivipatti.
     {558.1}   Sīlavipattihetu   vā  bhikkhave  sattā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjanti  cittavipattihetu
vā  ...  diṭṭhivipattihetu  vā  bhikkhave  sattā kāyassa bhedā parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .  seyyathāpi  bhikkhave
apaṇṇako   maṇi   uddhaṃkhitto   yena   yeneva   patiṭṭhāti  supatiṭṭhitaṃyeva
patiṭṭhāti   evameva   kho  bhikkhave  sīlavipattihetu  vā  sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
cittavipattihetu    vā   ...   diṭṭhivipattihetu   vā   sattā   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti .
Imā kho bhikkhave tisso vipattiyo 1-.
     {558.2}     Tisso     imā    bhikkhave    sampadā    katamā
tisso       sīlasampadā       cittasampadā       diṭṭhisampadā     .
@Footnote: 1 Ma. vipattiyoti.
Katamā   ca   bhikkhave  sīlasampadā  idha  bhikkhave  ekacco  pāṇātipātā
paṭivirato   hoti   .pe.   samphappalāpā   paṭivirato  hoti  ayaṃ  vuccati
bhikkhave    sīlasampadā   .   katamā   ca   bhikkhave   cittasampadā   idha
bhikkhave    ekacco    anabhijjhālu    hoti    abyāpannacitto    hoti
ayaṃ   vuccati  bhikkhave  cittasampadā  .  katamā  ca  bhikkhave  diṭṭhisampadā
idha   bhikkhave   ekacco   sammādiṭṭhiko   hoti   aviparītadassano  atthi
dinnaṃ   atthi   yiṭṭhaṃ   .pe.   ye   imañca   lokaṃ  parañca  lokaṃ  sayaṃ
abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhisampadā.
     {558.3}   Sīlasampadāhetu  vā  bhikkhave  sattā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti  cittasampadāhetu  vā  ...
Diṭṭhisampadāhetu  vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  sugatiṃ
saggaṃ  lokaṃ  upapajjanti  .  seyyathāpi  bhikkhave  apaṇṇako maṇi uddhaṃkhitto
yena  yeneva  patiṭṭhāti  supatiṭṭhitaṃyeva  patiṭṭhāti  evameva  kho bhikkhave
sīlasampadāhetu   vā   sattā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ  upapajjanti  cittasampadāhetu  vā  ...  diṭṭhisampadāhetu vā sattā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjanti  .  imā
kho bhikkhave tisso sampadāti.



             The Pali Tipitaka in Roman Character Volume 20 page 347-348. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7333              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7333              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=558&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=558              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6091              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6091              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]