![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[40] Athakho udāyi brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho udāyi brāhmaṇo bhagavantaṃ etadavoca bhavaṃpi no gotamo yaññaṃ vaṇṇetīti . na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi taṃ kissa hetu evarūpañhi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ @Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha @haññare. 3-4 Ma. Yu. etaṃ. Vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ tādisaṃ upasaṃyanti saññatā brahmacārayo 1- vivaṭṭacchadā ca ye loke vītivattā kulaṃ gatiṃ yaññametaṃ pasaṃsanti buddhā puññassa 2- kovidā yaññe vā yadi vā saddhe huññaṃ 3- katvā yathārahaṃ pasannacitto yajati sukhette brahmacārisu suhutaṃ suyiṭṭhaṃ sampattaṃ 4- dakkhiṇeyyesu yaṃ kataṃ yañño ca vipulo hoti pasīdanti ca devatā. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Cakkavaggo catuttho. Tassuddānaṃ cakko saṅgaho sīho pasādo vassakārena pañcamaṃ doṇo aparihāni paṭilīno ujjayo udāyena te dasāti. ----------------- @Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ. @4 Ma. Yu. suppattaṃ.The Pali Tipitaka in Roman Character Volume 21 page 55-56. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1146 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1146 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=40&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=40 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=40 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7905 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7905 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]