ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [46]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   rohitasso   devaputto   abhikkantāya   rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
@Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.

--------------------------------------------------------------------------------------------- page63.

Kho bhikkhave rohitasso devaputto maṃ etadavoca yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na upapajjati sakkā nu kho bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti . evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.1} Evaṃ vutte bhikkhave rohitasso devaputto maṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti 1- bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo tassa mayhaṃ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho susikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti so kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page64.

Kammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālakato acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi 1- samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti.


             The Pali Tipitaka in Roman Character Volume 21 page 62-64. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1306&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1306&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=46&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=46              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]