ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [48]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā  visākho  pañcāliputto
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
@Footnote: 1 Po. Yu. suvidūravidūraṃ. 2 Ma. Yu. atthameti. 3 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page66.

Samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāya . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . athakho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ etadavoca sādhu sādhu visākha sādhu kho tvaṃ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti. Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ bhāsamānañca jānanti desentaṃ amataṃpadaṃ. Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ subhāsitadhajā isayo dhammo hi isinaṃ dhajoti.


             The Pali Tipitaka in Roman Character Volume 21 page 65-66. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1367&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1367&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=48&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8008              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8008              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]