![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[53] Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipanno hoti . sambahulāpi gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipannā honti . Athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle [1]- nisīdi . @Footnote: 1 Yu. paññatte āsane. Addasaṃsu kho te 1- gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinanaṃ disvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca cattārome gahapatayo saṃvāsā katame cattāro chavo chavāya saddhiṃ saṃvasati chavo deviyā saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati. {53.1} Kathañca gahapatayo chavo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitenacetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati. {53.2} Kathañca gahapatayo chavo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī .pe. surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati. {53.3} Kathañca gahapatayo devo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātinī .pe. surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati. {53.4} Kathañca gahapatayo devo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato .pe. surāmeraya- majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. surāmerayamajja- pamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati. Ime kho gahapatayo cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā Te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā 1- hoti dussīlā kadariyā paribhāsikā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti.The Pali Tipitaka in Roman Character Volume 21 page 74-77. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1556 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1556 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=53&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=53 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=53 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8088 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8088 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]