ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [57]  Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  pajjanelaṃ  1- nāma
koliyānaṃ    nigamo    .   athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   suppavāsāya  koḷiyadhītāya  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  suppavāsā koḷiyadhītā
bhagavantaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā   santappesi
sampavāresi    athakho    suppavāsā    koḷiyadhītā    bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  suppavāsaṃ
koḷiyadhītaraṃ   bhagavā   etadavoca  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ   cattāri   ṭhānāni   deti  katamāni  cattāri  āyuṃ  deti
vaṇṇaṃ  deti  sukhaṃ  deti  balaṃ  deti  āyuṃ  kho  pana datvā āyussa bhāginī
hoti   dibbassa   vā   mānusassa   vā   vaṇṇaṃ  datvā  vaṇṇassa  bhāginī
hoti   dibbassa   vā  mānusassa  vā  sukhaṃ  datvā  sukhassa  bhāginī  hoti
dibbassa   vā   mānusassa   vā   balaṃ   datvā   balassa   bhāginī  hoti
dibbassa   vā   mānusassa   vā  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
               Saṅkhataṃ 2- bhojanaṃ yāva 3- deti
               suciṃ paṇītaṃ rasasā upetaṃ
               sā dakkhiṇā ujjugatesu dinnā
               caraṇopapannesu mahaggatesu
               puññena puññaṃ saṃsandamānā
@Footnote: 1 Ma. pajjanikaṃ. Yu. sajjanelaṃ. 2 Ma. Yu. susaṅkhataṃ. 3 Po. yāvadatthaṃ.
@Ma. Yu. yā dadāti.
               Mahapphalā lokavidūna vaṇṇitā
               etādisaṃ yaññamanussarantā
               ye vedajātā vicaranti loke
               vineyya maccheramalaṃ samūlaṃ
               aninditā saggamupenti ṭhānanti.



             The Pali Tipitaka in Roman Character Volume 21 page 82-83. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1706              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1706              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=57&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8117              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]