ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Pattakammavaggo dutiyo
     [61]   Athakho   anathapindiko  gahapati  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinnam   kho   anathapindikam   gahapatim   bhagava   etadavoca   cattarome
gahapati   dhamma   ittha   kanta   manapa   dullabha   lokasmim  katame
cattaro   bhoga   me   uppajjantu  sahadhammenati  ayam  pathamo  dhammo

--------------------------------------------------------------------------------------------- page86.

Ittho kanto manapo dullabho lokasmim bhoge laddha sahadhammena yaso mam 1- abbhuggacchatu saha natihi saha upajjhayehiti ayam dutiyo dhammo ittho kanto manapo dullabho lokasmim bhoge laddha sahadhammena yasam laddha saha natihi saha upajjhayehi ciram jivami dighamayum palemiti ayam tatiyo dhammo ittho kanto manapo dullabho lokasmim bhoge laddha sahadhammena yasam laddha saha natihi saha upajjhayehi ciram jivitva dighamayum paletva kayassa bheda parammarana sugatim saggam lokam upapajjamiti ayam catuttho dhammo ittho kanto manapo dullabho lokasmim ime kho gahapati cattaro dhamma ittha kanta manapa dullabha lokasmim. {61.1} Imesam kho gahapati catunnam dhammanam itthanam kantanam manapanam dullabhanam lokasmim cattaro dhamma patilabhaya samvattanti katame cattaro saddhasampada silasampada cagasampada pannasampada. {61.2} Katama ca gahapati saddhasampada idha gahapati ariyasavako saddho hoti saddahati tathagatassa bodhim itipi so bhagava araham sammasambuddho vijjacaranasampanno sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam buddho bhagavati ayam vuccati gahapati saddhasampada. {61.3} Katama ca gahapati silasampada idha gahapati ariyasavako panatipata pativirato hoti .pe. suramerayamajjapamadatthana pativirato hoti ayam vuccati gahapati silasampada. {61.4} Katama ca gahapati cagasampada idha gahapati ariyasavako vigatamalamaccherena @Footnote: 1 Po. Ma. me agacchatu.

--------------------------------------------------------------------------------------------- page87.

Cetasa agaram ajjhavasati muttacago payatapani vossaggarato yacayogo danasamvibhagarato ayam vuccati gahapati cagasampada. {61.5} Katama ca gahapati pannasampada abhijjhavisamalobhabhibhutena gahapati cetasa viharanto akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati byapadabhibhutena gahapati cetasa viharanto akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati thinamiddhabhibhutena gahapati cetasa viharanto akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati {61.6} uddhaccakukkuccabhibhutena gahapati cetasa viharanto akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati vicikicchabhibhutena gahapati cetasa viharanto akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati sa kho so gahapati ariyasavako abhijjhavisamalobho cittassa upakkilesoti iti viditva abhijjhavisamalobham cittassa upakkilesam pajahati byapado cittassa upakkilesoti iti viditva byapadam cittassa upakkilesam pajahati thinamiddham cittassa upakkilesoti iti viditva thinamiddham cittassa upakkilesam pajahati uddhaccakukkuccam cittassa upakkilesoti iti viditva uddhaccakukkuccam cittassa upakkilesam pajahati vicikiccha cittassa upakkilesoti iti viditva vicikiccham cittassa upakkilesam pajahati yato ca kho gahapati ariyasavakassa

--------------------------------------------------------------------------------------------- page88.

Abhijjhavisamalobho cittassa upakkilesoti iti viditva abhijjhavisamalobho cittassa upakkileso pahino hoti byapado cittassa upakkileso ... thinamiddham cittassa upakkileso ... Uddhaccakukkuccam cittassa upakkileso ... vicikiccha cittassa upakkilesoti iti viditva vicikiccha cittassa upakkileso pahino hoti ayam vuccati gahapati ariyasavako mahapanno puthupanno apathadaso pannasampanno ayam vuccati gahapati pannasampada . imesam kho gahapati catunnam dhammanam itthanam kantanam manapanam dullabhanam lokasmim ime cattaro dhamma patilabhaya samvattanti. {61.7} Sa kho so gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi cattari pattakammani katta hoti katamani cattari idha gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi attanam sukheti pineti samma sukham pariharati matapitaro sukheti pineti samma sukham pariharati puttadaradasakammakaraporise sukheti pineti samma sukham pariharati mittamacce sukheti pineti samma sukham pariharati idamassa pathamam thanam gatam hoti pattagatam ayatanaso paribhuttam. {61.8} Puna caparam gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi ya ta honti apada aggito va udakato va rajato va corato appiyato va dayadato va tatharupasu apadasu bhogehi pariyodhaya vattati

--------------------------------------------------------------------------------------------- page89.

Sotthim attanam karoti idamassa dutiyam thanam gatam hoti pattagatam ayatanaso paribhuttam. {61.9} Puna caparam gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi panca bali katta hoti natibalim atithibalim pubbapetabalim rajabalim devatabalim idamassa tatiyam thanam gatam hoti pattagatam ayatanaso paribhuttam. {61.10} Puna caparam gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi ye te samanabrahmana madappamada pativirata khantisoracce nivittha ekamattanam damenti ekamattanam samenti ekamattanam parinibbapenti tatharupesu samanabrahmanesu uddhaggikam dakkhinam patitthapeti sovaggikam sukhavipakam saggasamvattanikam idamassa catuttham thanam gatam hoti pattagatam ayatanaso paribhuttam. {61.11} Sa kho so gahapati ariyasavako utthanaviriyadhigatehi bhogehi bahabalaparicitehi sedavakkhittehi dhammikehi dhammaladdhehi imani cattari pattakammani katta hoti . yassakassaci gahapati annatra imehi catuhi pattakammehi bhoga parikkhayam gacchanti ime vuccanti gahapati bhoga atthanagata appattagata anayatanaso paribhutta yassakassaci gahapati imehi catuhi pattakammehi bhoga parikkhayam gacchanti ime vuccanti gahapati bhoga thanagata pattagata ayatanaso paribhuttati. Bhutta bhoga bhata bhacca vitinna apadasu me uddhagga dakkhina dinna atho panca bali kata

--------------------------------------------------------------------------------------------- page90.

Upatthita silavanto sannata brahmacarayo yadattham bhogamiccheyya pandito gharamavasam so me attho anuppatto katam ananutapiyam etam anussaram macco ariyadhamme thito naro idheva nam pasamsanti pecca sagge pamodatiti.


             The Pali Tipitaka in Roman Character Volume 21 page 85-90. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1783&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1783&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8150              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]