![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[62] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca cattārīmāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya katamāni cattāri atthisukhaṃ bhogasukhaṃ anaṇasukhaṃ 1- anavajjasukhaṃ {62.1} katamañca gahapati atthisukhaṃ idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā so bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ. {62.2} Katamañca gahapati bhogasukhaṃ idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge 2- ca 3- bhuñjati puññāni ca karoti so uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati @Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi. Bhogasukhaṃ. {62.3} Katamañca gahapati anaṇasukhaṃ idha gahapati kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā so na kassaci kiñci dhāremi appaṃ vā bahuṃ vāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anaṇasukhaṃ. {62.4} Katamañca gahapati anavajjasukhaṃ idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti so anavajjenamhi kāyakammena samannāgato anavajjena vacīkammena samannāgato anavajjena manokammena samannāgatoti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anavajjasukhaṃ . imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyāti. Anaṇaṃ sukhaṃ ñatvāna atho atthisukhaṃ sare bhuñjaṃ bhogaṃ sukhaṃ macco atho paññā vipassati vipassamāno jānāti ubho bhāge sumedhaso anavajjasukhassetaṃ kalaṃ nāgghati soḷasinti.The Pali Tipitaka in Roman Character Volume 21 page 90-91. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1884 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1884 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=62&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=62 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=62 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8192 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8192 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]