![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[70] Yasmiṃ bhikkhave samaye rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā honti rājayuttesu bhikkhave adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti negamajānapadesu adhammikesu visamaṃ candimasuriyā parivattanti visamaṃ candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rantindivā parivattanti visamaṃ rattindivesu parivattantesu visamaṃ māsaḍḍhamāsā parivattanti visamaṃ māsaḍḍhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamaṃ vātesu vāyantesu visamā apañjasā parivattanti visamesu apañjasesu parivattantesu devatā parikupitā bhavanti devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati deve na sammā dhāraṃ anuppavecchante visamapākīni 1- sassāni bhavanti visamapākīni bhikkhave sassāni manussā @Footnote: 1 Ma. visamapākāni. Paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bahvābādhā ca. {70.1} Yasmiṃ bhikkhave samaye rājāno dhammikā honti rājayuttāpi tasmiṃ samaye dhammikā honti rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti brāhmaṇa- gahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti samaṃ rattindivesu parivattantesu samaṃ māsaḍḍhamāsā parivattanti samaṃ māsaḍḍhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samaṃ vātesu vāyantesu samā 1- pañjasā parivattanti samesu pañjasesu parivattantesu devatā aparikupitā bhavanti devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti. Gunnañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā @Footnote: 1 Po. Yu. samaṃ. Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hotyadhammiko. Gunnañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce 1- dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti. Pattakammavaggo dutiyo. Tassuddānaṃ pattakammaṃ annanātho sabrahmanirayā rūpena pañcamaṃ sarāgaahinā devadatto padhānaṃ dhammikena cāti. ---------------The Pali Tipitaka in Roman Character Volume 21 page 97-99. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2038 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2038 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=70&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=70 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=70 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8264 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8264 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]