ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [79]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena   midhekaccassa  tādisāva  vaṇijjā
payuttā   chedagāminī  hoti  ko  pana  bhante  hetu  ko  paccayo  yena
midhekaccassa   tādisāva   vaṇijjā  payuttā  na  yathādhippāyā  hoti  ko
nu  kho  bhante  hetu  ko  paccayo  yena  midhekaccassa tādisāva vaṇijjā
payuttā   yathādhippāyā   hoti   ko   pana  bhante  hetu  ko  paccayo

--------------------------------------------------------------------------------------------- page106.

Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti. {79.1} Idha sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada 1- bhante paccayenāti so yena pavāreti taṃ na deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī. {79.2} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ na yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā. {79.3} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti yathādhippāyā. {79.4} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ parādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā. {79.5} Ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva @Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page107.

Vaṇijjā payuttā yathādhippāyā hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.


             The Pali Tipitaka in Roman Character Volume 21 page 105-107. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2218&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2218&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8351              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8351              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]