![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[86] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro oṇatoṇato oṇatuṇṇato uṇṇatoṇato uṇṇatuṇṇato . kathañca bhikkhave puggalo oṇatoṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatoṇato hoti. Kathañca bhikkhave puggalo oṇatuṇṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatuṇṇato hoti . kathañca bhikkhave puggalo uṇṇatoṇato hoti idha bhikkhave ekacco puggalo Ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatoṇato hoti . Kathañca bhikkhave puggalo uṇṇatuṇṇato hoti idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatuṇṇato hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 112-113. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2358 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2358 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=86&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=86 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=86 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8405 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8405 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]