![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[87] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {87.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti paṭipado 1- anuttaraṃ yogakkhemaṃ patthayamāno viharati seyyathāpi bhikkhave rañño khattiyassa muddhābhisittassa 2- jeṭṭho putto abhiseko anabhisitto macalappatto evameva kho bhikkhave bhikkhu sekho hoti paṭipado 3- anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {87.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu āsavānaṃ khayā @Footnote: 1-3 Ma. pāṭipado. 2 Ma. muddhāvasittassa. Anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {87.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati aṭṭha ca vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {87.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva [1]- upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa 2- na bahudeva uppajjanti appābādho hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ @Footnote: 1 Ma. bahulaṃ. 2 Ma. tāni panassa. Diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti. {87.5} Yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahudeva uppajjanti appābādhohamasmi catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā Sacchikatvā upasampajja viharāmi yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 113-116. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2383 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2383 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=87&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=87 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=87 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8410 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8410 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]