![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[90] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {90.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {90.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {90.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti aṭṭha ca vimokkhe kāyena phusitvā Viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {90.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito .pe. yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito .pe. ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Macalavaggo catuttho. Tassuddānaṃ pāṇātipāto ca musā vaṇṇakodhatamoṇatā putto saññojanañceva diṭṭhi khandhena te dasāti. ------------The Pali Tipitaka in Roman Character Volume 21 page 118-119. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2494 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2494 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=90&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=90 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=90 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8454 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8454 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]