ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [90]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame      cattāro      samaṇamacalo     samaṇapuṇḍarīko     samaṇapadumo
samaṇesu samaṇasukhumālo.
     {90.1}   Kathañca   bhikkhave   puggalo   samaṇamacalo   hoti   idha
bhikkhave   bhikkhu   sekho   hoti   appattamānaso   anuttaraṃ   yogakkhemaṃ
patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
     {90.2}   Kathañca   bhikkhave   puggalo   samaṇapuṇḍarīko  hoti  idha
bhikkhave    bhikkhu   pañcasu   upādānakkhandhesu   udayabbayānupassī   viharati
iti  rūpaṃ  iti  rūpassa  samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti
saññā  ...  iti  saṅkhārā  ...  iti  viññāṇaṃ  iti viññāṇassa samudayo
iti   viññāṇassa   atthaṅgamoti   no  ca  kho  aṭṭha  vimokkhe  kāyena
phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
     {90.3}  Kathañca  bhikkhave  puggalo  samaṇapadumo  hoti  idha bhikkhave
bhikkhu    pañcasu    upādānakkhandhesu    udayabbayānupassī    viharati   iti
rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa  atthaṅgamo  iti vedanā ... Iti
saññā  ...  iti  saṅkhārā  ...  iti  viññāṇaṃ  iti viññāṇassa samudayo
iti   viññāṇassa   atthaṅgamoti   aṭṭha   ca  vimokkhe  kāyena  phusitvā
Viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
     {90.4}   Kathañca  bhikkhave  puggalo  samaṇesu  samaṇasukhumālo  hoti
idha   bhikkhave   bhikkhu  yācitova  bahulaṃ  cīvaraṃ  paribhuñjati  appaṃ  ayācito
.pe.    yañhi   taṃ   bhikkhave   sammā   vadamāno   vadeyya   samaṇesu
samaṇasukhumāloti    mameva    taṃ   bhikkhave   sammā   vadamāno   vadeyya
samaṇesu    samaṇasukhumāloti    .    ahañhi   bhikkhave   yācitova   bahulaṃ
cīvaraṃ  paribhuñjāmi  appaṃ  ayācito  .pe.  ime  kho  bhikkhave  cattāro
puggalā santo saṃvijjamānā lokasminti.
                     Macalavaggo catuttho.
                         Tassuddānaṃ
         pāṇātipāto ca musā          vaṇṇakodhatamoṇatā
         putto saññojanañceva        diṭṭhi khandhena te dasāti.
                      ------------



             The Pali Tipitaka in Roman Character Volume 21 page 118-119. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=90&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8454              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8454              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]