![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[97] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno [1]- no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno [1]- no parahitāya attahitāya ca paṭipanno [1]- parahitāya ca. {97.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no 2- ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {97.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno @Footnote: 1 Po. Ma. Yu. hoti. 2 Yu. neva. Hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {97.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo naheva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {97.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco [1]- hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno @Footnote: 1 Ma. Yu. ca. Hoti parahitāya ca . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 127-129. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2692 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2692 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=97&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=97 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=97 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8495 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8495 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]