![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Tatiyapaṇṇāsako valāhakavaggo paṭhamo [101] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca cattārome bhikkhave valāhakā katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca ime kho bhikkhave cattāro valāhakā . evameva kho bhikkhave cattārome valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca. {101.1} Kathañca bhikkhave puggalo gajjitā hoti no vassitā idha bhikkhave ekacco puggalo bhāsitā hoti no kattā evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {101.2} Kathañca bhikkhave puggalo vassitā hoti no gajjitā idha bhikkhave ekacco puggalo kattā hoti no bhāsitā evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā seyyathāpi so bhikkhave valāhako vassitā no gajjitā tathūpamāhaṃ Bhikkhave imaṃ puggalaṃ vadāmi. {101.3} Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā idha bhikkhave ekacco puggalo neva bhāsitā hoti no kattā evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {101.4} Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca seyyathāpi so bhikkhave valāhako gajjitā ca [1]- vassitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 135-136. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2854 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2854 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=101&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=101 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=101 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8516 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8516 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]