ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [102]  Cattārome  bhikkhave   valāhakā  katame cattāro gajjitā
no  vassitā  vassitā  no  gajjitā  neva  gajjitā  no vassitā gajjitā
ca  vassitā  ca  ime  kho  bhikkhave  cattāro  valāhakā. Evameva kho
bhikkhave    cattārome    valāhakūpamā   puggalā   santo   saṃvijjamānā
lokasmiṃ   katame   cattāro   gajjitā   no   vassitā   vassitā   no
gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca.
     {102.1}  Kathañca  bhikkhave  puggalo  gajjitā hoti no vassitā idha
bhikkhave  ekacco  puggalo  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ veyyākaraṇaṃ
gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  idaṃ  dukkhanti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  nappajānāti  ayaṃ
@Footnote: 1 Yu. hoti.

--------------------------------------------------------------------------------------------- page137.

Dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.2} Kathañca bhikkhave puggalo vassitā hoti no gajjitā idha bhikkhave ekacco puggalo neva dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā seyyathāpi so bhikkhave valāhako vassitā no gajjitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.3} Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.4} Kathañca bhikkhave puggalo gajjitā ca hoti vassitā

--------------------------------------------------------------------------------------------- page138.

Ca idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca seyyathāpi so bhikkhave valāhako gajjitā ca [1]- vassitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 136-138. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2885&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2885&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=102&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=102              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]