![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[103] Cattārome bhikkhave kumbhā katame cattāro tuccho pihito pūro vivaṭo tuccho vivaṭo pūro pihito ime kho bhikkhave cattāro kumbhā . evameva kho bhikkhave cattārome kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro tuccho pihito pūro vivaṭo tuccho vivaṭo pūro pihito. {103.1} Kathañca bhikkhave puggalo tuccho hoti pihito idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo tuccho hoti pihito seyyathāpi so bhikkhave kumbho tuccho pihito tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca @Footnote: 1 Yu. hoti. Bhikkhave puggalo pūro hoti vivaṭo idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pūro hoti vivaṭo seyyathāpi so bhikkhave kumbho pūro vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {103.3} Kathañca bhikkhave puggalo tuccho hoti vivaṭo idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo tuccho hoti vivaṭo seyyathāpi so bhikkhave kumbho tuccho vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {103.4} Kathañca bhikkhave puggalo pūro hoti pihito idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pūro hoti pihito Seyyathāpi so bhikkhave kumbho pūro pihito tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 138-140. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2926 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2926 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=103&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=103 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=103 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8523 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8523 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]