ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [107]  *-  catasso  imā  bhikkhave  mūsikā  katamā catasso gādhaṃ
kattā   no   vasitā   vasitā   no  gādhaṃ  kattā  neva  gādhaṃ  kattā
no   vasitā  gādhaṃ  kattā  ca  vasitā  ca  imā  kho  bhikkhave  catasso
mūsikā   .   evameva   kho   bhikkhave  cattārome  mūsikūpamā  puggalā
santo   saṃvijjamānā   lokasmiṃ   katame   cattāro   gādhaṃ  kattā  no
vasitā   vasitā   no   gādhaṃ   kattā  neva  gādhaṃ  kattā  no  vasitā
gādhaṃ kattā ca vasitā ca.
     {107.1}  Kathañca  bhikkhave  puggalo  gādhaṃ  kattā hoti no vasitā
idha   bhikkhave   ekacco   puggalo   dhammaṃ   pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ    nappajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ   nappajānāti
ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānāti    evaṃ
kho   bhikkhave   puggalo   gādhaṃ   kattā  hoti  no  vasitā  seyyathāpi
@Footnote: 1 ito paraṃ chaṭṭhasuttaṃ naṭṭhaṃ khāyati. tathā hi vuttaṃ tabbaṇṇanāyaṃ pañcame āmaṃ
@pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. evaṃ sabbapadāni
@daṭṭhabbāni. chaṭṭhaṃ uttānameva. sattame gādhaṃ vuccati visayo yo ca gādhaṃ khanati
@na ca tattha vasati so gādhaṃ kattā no vasitāti vuccatīti. dissamānapotthakesu
@pana taṃ naṭṭhameva hoti.
@* neṄ‡aṅacākalekhakhṛ´a [106] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa

--------------------------------------------------------------------------------------------- page145.

Sā bhikkhave mūsikā gādhaṃ kattā no vasitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.2} Kathañca bhikkhave puggalo vasitā hoti no gādhaṃ kattā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo vasitā hoti no gādhaṃ kattā seyyathāpi sā bhikkhave mūsikā vasitā no gādhaṃ kattā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.3} Kathañca bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā seyyathāpi sā bhikkhave mūsikā neva gādhaṃ kattā [1]- no vasitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.4} Kathañca bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca idha bhikkhave ekacco @Footnote: 1 Ma. hoti.

--------------------------------------------------------------------------------------------- page146.

Puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā ca [1]- vasitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 144-146. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3047&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3047&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=106&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8532              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8532              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]