![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[108] Cattārome bhikkhave balivaddā 2- katame cattāro sagavacaṇḍo no paragavacaṇḍo paragavacaṇḍo no sagavacaṇḍo sagavacaṇḍo ca paragavacaṇḍo ca neva sagavacaṇḍo no paragavacaṇḍo ime kho bhikkhave cattāro balivaddā. Evameva 3- kho bhikkhave cattārome balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro sagavacaṇḍo no paragavacaṇḍo paragavacaṇḍo no sagavacaṇḍo sagavacaṇḍo ca paragavacaṇḍo ca neva sagavacaṇḍo no paragavacaṇḍo . Kathañca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo idha bhikkhave ekacco puggalo sakaparisaṃ ubbejetā 4- hoti no paraparisaṃ evaṃ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo seyyathāpi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca @Footnote: 1 Ma. hoti. 2 Po. balibaddhā. Ma. balībaddhā. 3 Yu. evaṃ kho. @4 Po. ubbejitā. Bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo idha bhikkhave ekacco puggalo paraparisaṃ ubbejetā hoti no sakaparisaṃ evaṃ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo seyyathāpi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca idha bhikkhave ekacco puggalo sakaparisañca ubbejetā hoti paraparisañca evaṃ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca seyyathāpi so bhikkhave balivaddo sagavacaṇḍo ca paragavacaṇḍo ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo idha bhikkhave ekacco puggalo neva sakaparisaṃ ubbejetā hoti no paraparisaṃ evaṃ kho bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo seyyathāpi so bhikkhave balivaddo neva sagavacaṇḍo no paragavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 146-147. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3099 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3099 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=108&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=107 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=108 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8535 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8535 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]