![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[109] Cattārome bhikkhave rukkhā katame cattāro pheggu phegguparivāro pheggu sāraparivāro sāro phegguparivāro sāro sāraparivāro ime kho bhikkhave cattāro rukkhā . evameva kho bhikkhave cattārome rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ Katame cattāro pheggu phegguparivāro pheggu sāraparivāro sāro phegguparivāro sāro sāraparivāro. {109.1} Kathañca bhikkhave puggalo pheggu hoti phegguparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisāpissa [1]- dussīlā pāpadhammā evaṃ kho bhikkhave puggalo pheggu hoti phegguparivāro seyyathāpi so bhikkhave rukkho pheggu phegguparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.2} Kathañca bhikkhave puggalo pheggu hoti sāraparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo pheggu hoti sāraparivāro seyyathāpi so bhikkhave rukkho pheggu sāraparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.3} Kathañca bhikkhave puggalo sāro hoti phegguparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā evaṃ kho bhikkhave puggalo sāro hoti phegguparivāro seyyathāpi so bhikkhave rukkho sāro phegguparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.4} Kathañca bhikkhave puggalo sāro hoti sāraparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisāpissa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo sāro hoti sāraparivāro seyyathāpi so bhikkhave rukkho sāro sāraparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro rukkhūpamā puggalā @Footnote: 1 Ma. Yu. hoti. Santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 147-149. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3129 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3129 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=109&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=108 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=109 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8539 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8539 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]