![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kesivaggo dutiyo [111] Athakho kesi assadammasarathi yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinnam kho kesim assadammasarathim bhagava etadavoca tvanca khvasi kesi sannato 1- assadammasarathi kathanca pana tvam kesi assadammam vinesiti . aham kho bhante assadammam sanhenapi vinemi pharusenapi @Footnote: 1 Ma. pannato. Vinemi sanhapharusenapi vinemiti . sace te kesi assadammo sanhena vinayam na upeti pharusena vinayam na upeti sanhapharusena vinayam na upeti kinti tam karositi . sace me bhante assadammo sanhena vinayam na upeti pharusena vinayam na upeti sanhapharusena vinayam na upeti hanami nam bhante tam kissa hetu ma me acariyakulassa avanno ahositi bhagava pana bhante anuttaro purisadammasarathi katham pana bhante bhagava purisadammam vinetiti. {111.1} Aham kho kesi purisadammam sanhenapi vinemi pharusenapi vinemi sanhapharusenapi vinemi tatridam kesi sanhasmim iti kayasucaritam iti kayasucaritassa vipako iti vacisucaritam iti vacisucaritassa vipako iti manosucaritam iti manosucaritassa vipako iti deva iti manussa 1- tatridam kesi pharusasmim iti kayaduccaritam iti kayaduccaritassa vipako iti vaciduccaritam iti vaciduccaritassa vipako iti manoduccaritam iti manoduccaritassa vipako iti nirayo iti tiracchanayoni iti pittivisayo tatridam kesi sanhapharusasmim iti kayasucaritam iti kayasucaritassa vipako iti kayaduccaritam iti kayaduccaritassa vipako iti vacisucaritam iti vacisucaritassa vipako iti vaciduccaritam iti vaciduccaritassa vipako iti manosucaritam iti manosucaritassa vipako iti manoduccaritam iti manoduccaritassa vipako iti deva iti manussa iti nirayo iti tiracchanayoni iti pittivisayoti. @Footnote: 1 Ma. manussati. {111.2} Sace te bhante purisadammo sanhena vinayam na upeti pharusena vinayam na upeti sanhapharusena vinayam na upeti kinti tam bhagava karotiti . sace me kesi purisadammo sanhena vinayam na upeti pharusena vinayam na upeti sanhapharusena vinayam na upeti hanami nam kesiti. Na kho no bhante bhagavato panatipato kappati atha ca pana bhagava evamaha hanami nam kesiti . saccam kesi na tathagatassa panatipato kappati apica yo purisadammo sanhena vinayam na upeti pharusena vinayam na upeti sanhapharusena vinayam na upeti na tam tathagato vattabbam anusasitabbam mannati napi vinnu sabrahmacari vattabbam anusasitabbam mannanti suvadhoheso 1- kesi ariyassa vinaye yam na tathagato vattabbam anusasitabbam mannati napi vinnu sabrahmacari vattabbam anusasitabbam mannantiti. {111.3} So hi nuna bhante suvadho 2- hoti yam na tathagato vattabbam anusasitabbam mannati napi vinnu sabrahmacari vattabbam anusasitabbam mannanti 3- abhikkantam bhante abhikkantam bhante seyyathapi bhante nikkujjitam va ukkujjeyya paticchannam va vivareyya mulhassa va maggam acikkheyya andhakare va telappajjotam dhareyya cakkhumanto rupani dakkhantiti evamevam bhagavata anekapariyayena dhammo pakasito esaham bhante bhagavantam saranam gacchami dhammanca bhikkhusanghanca upasakam mam bhante bhagava dharetu ajjatagge panupetam saranam gatanti. @Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. mannantiti.The Pali Tipitaka in Roman Character Volume 21 page 150-152. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3192&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3192&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=111&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=110 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=111 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8547 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8547 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]