ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                     Kesīvaggo dutiyo
     [111]   Athakho  kesī  assadammasārathi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   kesiṃ   assadammasārathiṃ  bhagavā  etadavoca  tvañca  khvāsi
kesi   saññāto  1-  assadammasārathi  kathañca  pana  tvaṃ  kesi  assadammaṃ
vinesīti   .   ahaṃ   kho  bhante  assadammaṃ  saṇhenapi  vinemi  pharusenapi
@Footnote: 1 Ma. paññāto.

--------------------------------------------------------------------------------------------- page151.

Vinemi saṇhapharusenapi vinemīti . sace te kesi assadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti kinti taṃ karosīti . sace me bhante assadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti hanāmi naṃ bhante taṃ kissa hetu mā me ācariyakulassa avaṇṇo ahosīti bhagavā pana bhante anuttaro purisadammasārathi kathaṃ pana bhante bhagavā purisadammaṃ vinetīti. {111.1} Ahaṃ kho kesi purisadammaṃ saṇhenapi vinemi pharusenapi vinemi saṇhapharusenapi vinemi tatridaṃ kesi saṇhasmiṃ iti kāyasucaritaṃ iti kāyasucaritassa vipāko iti vacīsucaritaṃ iti vacīsucaritassa vipāko iti manosucaritaṃ iti manosucaritassa vipāko iti devā iti manussā 1- tatridaṃ kesi pharusasmiṃ iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko iti vacīduccaritaṃ iti vacīduccaritassa vipāko iti manoduccaritaṃ iti manoduccaritassa vipāko iti nirayo iti tiracchānayoni iti pittivisayo tatridaṃ kesi saṇhapharusasmiṃ iti kāyasucaritaṃ iti kāyasucaritassa vipāko iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko iti vacīsucaritaṃ iti vacīsucaritassa vipāko iti vacīduccaritaṃ iti vacīduccaritassa vipāko iti manosucaritaṃ iti manosucaritassa vipāko iti manoduccaritaṃ iti manoduccaritassa vipāko iti devā iti manussā iti nirayo iti tiracchānayoni iti pittivisayoti. @Footnote: 1 Ma. manussāti.

--------------------------------------------------------------------------------------------- page152.

{111.2} Sace te bhante purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti kinti taṃ bhagavā karotīti . sace me kesi purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti hanāmi naṃ kesīti. Na kho no bhante bhagavato pāṇātipāto kappati atha ca pana bhagavā evamāha hanāmi naṃ kesīti . saccaṃ kesi na tathāgatassa pāṇātipāto kappati apica yo purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti na taṃ tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti suvadhoheso 1- kesi ariyassa vinaye yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti. {111.3} So hi nūna bhante suvadho 2- hoti yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti 3- abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. @Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. maññantīti.


             The Pali Tipitaka in Roman Character Volume 21 page 150-152. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=111              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8547              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8547              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]