ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                      Caravaggo dutiyo
     [11]  Carato  cepi  bhikkhave  bhikkhuno  uppajjati  kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  carampi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave    bhikkhu    evaṃbhūto    anātāpī   anottappī   satataṃ   samitaṃ
@Footnote: 1 Yu. yogātigāminoti .  2 Po. Ma. Yu. tañce.
Kusīto hīnaviriyoti vuccati.
     {11.2}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.3}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā   byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca
bhikkhu   adhivāseti  nappajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṃ
gameti    sayānopi    bhikkhave   bhikkhu   jāgaro   evaṃbhūto   anātāpī
anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati.
     {11.4}  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca   bhikkhu  nādhivāseti
pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  carampi  bhikkhave  bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.5}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu  nādhivāseti pajahati
vinodeti  byantīkaroti  anabhāvaṃ  gameti  ṭhitopi  bhikkhave  bhikkhu  evaṃbhūto
ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
     {11.6}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati
Vinodeti   byantīkaroti   anabhāvaṃ   gameti   nisinnopi   bhikkhave   bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.7}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā  byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu
nādhivāseti   pajahati   vinodeti  byantīkaroti  anabhāvaṃ  gameti  sayānopi
bhikkhave   bhikkhu   jāgaro   evaṃbhūto   ātāpī   ottappī  satataṃ  samitaṃ
āraddhaviriyo pahitattoti vuccatīti.
         Caraṃ vā yadi vā tiṭṭhaṃ          nisinno udavā sayaṃ
         yo vitakkaṃ vitakketi         pāpakaṃ gehanissitaṃ
         kummaggaṃ paṭipanno so    mohaneyyesu mucchito
         abhabbo tādiso bhikkhu     phuṭṭhuṃ sambodhimuttamaṃ.
         Yo caraṃ vāpi tiṭṭhaṃ vā        nisinno udavā sayaṃ
         vitakkaṃ samayitvāna           vitakkūpasame rato
         bhabbo so tādiso bhikkhu  phuṭṭhuṃ sambodhimuttamanti.



             The Pali Tipitaka in Roman Character Volume 21 page 16-18. https://84000.org/tipitaka/read/roman_read.php?B=21&A=330              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=330              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=11&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=11              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6702              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6702              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]