ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [12]    Sampannasīlā    bhikkhave    viharatha    sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino   samādāya  sikkhatha  sikkhāpadesu  .  sampannasīlānaṃ  bhikkhave
viharataṃ  sampannapātimokkhānaṃ  pātimokkhasaṃvarasaṃvutānaṃ  viharataṃ  ācāragocara-
sampannānaṃ    aṇumattesu    vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ
sikkhāpadesu   kimassa   uttarikaraṇīyaṃ   carato   cepi   bhikkhave   bhikkhuno

--------------------------------------------------------------------------------------------- page19.

Abhijjā ... byāpādo vigato hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ... Vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {12.1} Ṭhitassa cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave bhikkhuno ... sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā ... Byāpādo vigato hoti thīnamiddhaṃ ... uddhaccakukkuccaṃ ... vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti. Yatañcare yataṃ tiṭṭhe yataṃ acche yataṃ saye yataṃ sammiñjaye bhikkhu yatametaṃ pasāraye uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ cetosamathasāmīciṃ sikkhamānaṃ sadāsatiṃ 1- satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti.


             The Pali Tipitaka in Roman Character Volume 21 page 18-19. https://84000.org/tipitaka/read/roman_read.php?B=21&A=378&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=378&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=12              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6713              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6713              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]