ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                   Sancetaniyavaggo tatiyo
     [171]   Kaye  va  bhikkhave  sati  kayasancetanahetu  uppajjati
ajjhattam    sukhadukkham   vacaya   va   bhikkhave   sati   vacisancetanahetu
uppajjati  ajjhattam  sukhadukkham  mane  va  bhikkhave  sati  manosancetanahetu
uppajjati   ajjhattam   sukhadukkham   avijjapaccaya   va   samam   va   tam
bhikkhave   kayasankharam   abhisankharoti  yampaccayassa  tam  uppajjati  ajjhattam
sukhadukkham  pare  vassa  tam  bhikkhave  kayasankharam abhisankharonti yampaccayassa
tam  uppajjati  ajjhattam  sukhadukkham  sampajano  va  tam  bhikkhave kayasankharam
abhisankharoti     yampaccayassa     tam    uppajjati    ajjhattam    sukhadukkham
asampajano   va   tam   bhikkhave  kayasankharam  abhisankharoti  yampaccayassa
tam   uppajjati   ajjhattam   sukhadukkham   samam  va  tam  bhikkhave  vacisankharam
abhisankharoti    yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   pare
vassa  tam  bhikkhave  vacisankharam  abhisankharonti  yampaccayassa  tam  uppajjati
ajjhattam   sukhadukkham  sampajano  va  tam  bhikkhave  vacisankharam  abhisankharoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   asampajano  va  tam
@Footnote: 1 Ma.                    tassuddanam
@        sankhittam vittarasubham            dve khama ubhayena ca
@        moggallano sariputto     sasankharam yuganaddhena cati.
Bhikkhave   vacisankharam   abhisankharoti   yampaccayassa  tam  uppajjati  ajjhattam
sukhadukkham   samam  va  tam  bhikkhave  manosankharam  abhisankharoti  yampaccayassa
tam   uppajjati   ajjhattam   sukhadukkham   pare  vassa  bhikkhave  manosankharam
abhisankharonti   yampaccayassa   tam  uppajjati  ajjhattam  sukhadukkham  sampajano
va   tam   bhikkhave  manosankharam  abhisankharoti  yampaccayassa  tam  uppajjati
ajjhattam  sukhadukkham  asampajano  va  tam  bhikkhave  manosankharam abhisankharoti
yampaccayassa    tam    uppajjati    ajjhattam   sukhadukkham   imesu   bhikkhave
dhammesu avijja anupatita.
     {171.1}  Avijjayatveva  asesaviraganirodha  so  kayo na hoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham  sa  vaca  na  hoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   so  mano  na  hoti
yampaccayassa   tam  uppajjati  ajjhattam  sukhadukkham  khettantam  na  hoti  ...
Vatthuntam  na  hoti  ...  ayatanantam  na  hoti  ...  adhikaranantam na hoti
yampaccayassa tam uppajjati ajjhattam sukhadukkhanti.
     {171.2}  Cattarome  bhikkhave  attabhavapatilabha katame cattaro
atthi     bhikkhave     attabhavapatilabho     yasmim     attabhavapatilabhe
attasancetana  kamati  no  parasancetana  atthi  bhikkhave attabhavapatilabho
yasmim    attabhavapatilabhe   parasancetana   kamati   no   attasancetana
atthi  bhikkhave  attabhavapatilabho  yasmim  attabhavapatilabhe  attasancetana
ca   kamati   parasancetana   ca   atthi  bhikkhave  attabhavapatilabho  yasmim
attabhavapatilabhe    neva   attasancetana   kamati   no   parasancetana
ime  kho  bhikkhave  cattaro  attabhavapatilabhati. Evam vutte ayasma
Sariputto    bhagavantam   etadavoca   imassa   khvaham   bhante   bhagavata
sankhittena   bhasitassa  evam  vittharena  attham  ajanami  tatra  bhante
yvayam    attabhavapatilabho    yasmim   attabhavapatilabhe   attasancetana
kamati   no   parasancetana   attasancetanahetu   tesam  sattanam  tamha
kaya   cuti   hoti   tatra   bhante   yvayam   attabhavapatilabho  yasmim
attabhavapatilabhe     parasancetana     kamati     no    attasancetana
parasancetanahetu  tesam  sattanam  tamha  kaya  cuti  hoti  tatra bhante
yvayam    attabhavapatilabho    yasmim   attabhavapatilabhe   attasancetana
ca   kamati   parasancetana   ca   attasancetanacaparasancetanacahetu  tesam
sattanam  tamha  kaya  cuti  hoti  tatra  bhante yvayam attabhavapatilabho
yasmim   attabhavapatilabhe  neva  attasancetana  kamati  no  parasancetana
katame    tena    deva   datthabbati   .   nevasannanasannayatanupaga
sariputta deva tena datthabbati.
     {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce satta
tamha  kaya  cuta  agamino  honti  agantaro  itthattam  ko  pana
bhante  hetu  ko  paccayo  yena  midhekacce  satta  tamha kaya cuta
anagamino  honti  anagantaro  itthattanti . Idha sariputta ekaccassa
puggalassa    orambhagiyani    sannojanani    appahinani   honti   so
dittheva    dhamme    nevasannanasannayatanam   upasampajja   viharati   so
tadassadeti   tam   nikameti   tena   ca   vittim  apajjati  tattha  thito
Tadadhimutto    tabbahulavihari   aparihino   kalam   kurumano   nevasanna-
nasannayatanupaganam   devanam   sahabyatam   upapajjati   so   tato  cuto
agami   hoti   aganta   itthattam   idha   pana  sariputta  ekaccassa
puggalassa   orambhagiyani   sannojanani   pahinani  honti  so  dittheva
dhamme      nevasannanasannayatanam      upasampajja     viharati     so
tadassadeti   tam   nikameti   tena   ca   vittim  apajjati  tattha  thito
tadadhimutto    tabbahulavihari   aparihino   kalam   kurumano   nevasanna-
nasannayatanupaganam   devanam   sahabyatam   upapajjati   so   tato  cuto
anagami  hoti  anaganta  itthattam  ayam  kho sariputta hetu ayam paccayo
yena  midhekacce  satta  tamha kaya cuta agamino honti agantaro
itthattam  ayam  pana  sariputta  hetu  ayam  paccayo  yena midhekacce satta
tamha kaya cuta anagamino honti anagantaro itthattanti.
     [172]  Tatra  kho  ayasma  sariputto  bhikkhu amantesi avuso
bhikkhavoti   .   avusoti   kho   te   bhikkhu   ayasmato  sariputtassa
paccassosum   .   ayasma   sariputto  etadavoca  addhamasupasampannena
me   avuso   atthapatisambhida   sacchikata   odhiso   byanjanaso  tamaham
anekapariyayena  acikkhami  desemi  (1)-  pannapemi patthapemi vivarami
vibhajami   uttanikaromi   yassa   kho   panassa   kankha  va  vimati  va
@Footnote: 1 Yu. pakasemi.
So    mam   panhena   aham   veyyakaranena   sammukhibhuto   no   sattha
yo    no    dhammanam   sukusalo   addhamasupasampannena   me   avuso
dhammapatisambhida   sacchikata   odhiso   byanjanaso  tamaham  anekapariyayena
acikkhami   desemi   (1)-   pannapemi   patthapemi  vivarami  vibhajami
uttanikaromi   yassa   kho   panassa   kankha   va  vimati  va  so  mam
panhena   aham   veyyakaranena   sammukhibhuto   no   sattha   yo   no
dhammanam   sukusalo   addhamasupasampannena   me  avuso  niruttipatisambhida
sacchikata    odhiso   byanjanaso   tamaham   anekapariyayena   acikkhami
desemi   (1)-   pannapemi  patthapemi  vivarami  vibhajami  uttanikaromi
yassa   kho   panassa   kankha   va   vimati  va  so  mam  panhena  aham
veyyakaranena   sammukhibhuto   no   sattha   yo  no  dhammanam  sukusalo
addhamasupasampannena    me    avuso    patibhanapatisambhida   sacchikata
odhiso   byanjanaso  tamaham  anekapariyayena  acikkhami  desemi  (1)-
pannapemi   patthapemi   vivarami   vibhajami   uttanikaromi   yassa   kho
panassa   kankha   va  vimati  va  so  mam  panhena  aham  veyyakaranena
sammukhibhuto no sattha yo no dhammanam sukusaloti.
     [173]   Athakho  ayasma  mahakotthito  yenayasma  sariputto
tenupasankami   upasankamitva   ayasmata   sariputtena   saddhim   sammodi
sammodaniyam   katham   saraniyam   vitisaretva   ekamantam  nisidi  ekamantam
@Footnote: 1 Ma. Yu. pakasemi.
Nisinno   kho  ayasma  mahakotthito  ayasmantam  sariputtam  etadavoca
channam   avuso   phassayatananam   asesaviraganirodha  atthannam  kinciti .
Ma  hevam  avuso  .  channam  avuso  phassayatananam  asesaviraganirodha
natthannam  kinciti  .  ma  hevam  avuso  .  channam  avuso phassayatananam
asesaviraganirodha  atthi  ca  natthi  cannam  kinciti . Ma hevam avuso.
Channam    avuso    phassayatananam    asesaviraganirodha   nevatthi   no
natthannam 1- kinciti. Ma hevam avuso.
     {173.1}  Channam  avuso  phassayatananam asesaviraganirodha atthannam
kinciti  iti  puttho  samano  ma  hevam  avusoti  vadesi  channam avuso
phassayatananam   asesaviraganirodha  natthannam  kinciti  iti  puttho  samano
ma  hevam  avusoti  vadesi channam avuso phassayatananam asesaviraganirodha
atthi  ca  natthi  cannam  kinciti  iti  puttho  samano  ma  hevam avusoti
vadesi   channam   avuso  phassayatananam  asesaviraganirodha  nevatthi  no
natthannam   kinciti  iti  puttho  samano  ma  hevam  avusoti  vadesi .
Yathakatham panavuso imassa bhasitassa attho datthabboti.
     {173.2}  Channam  avuso  phassayatananam asesaviraganirodha atthannam
kinciti   iti  vadam  apapancam  2-  papanceti  channam  avuso  phassayatananam
asesaviraganirodha   natthannam   kinciti  iti  vadam  apapancam  3-  papanceti
channam   avuso  phassayatananam  asesaviraganirodha  atthi  ca  natthi  cannam
kinciti   iti   vadam   apapancam   papanceti   channam  avuso  phassayatananam
@Footnote: 1 Yu. atthannam. 2-3 Ma. Yu. appapancam. ito param idisameva.
Asesaviraganirodha   nevatthi   no   natthannam  kinciti  iti  vadam  apapancam
papanceti    yavata    avuso   channam   phassayatananam   gati   tavata
papancassa   gati   yavata   papancassa  gati  tavata  channam  phassayatananam
gati   channam   avuso   phassayatananam   asesaviraganirodha  papancanirodho
papancavupasamoti.
     [174]   Athakho   ayasma  anando  yenayasma  mahakotthito
tenupasankami   upasankamitva   ayasmata   mahakotthitena  saddhim  sammodi
sammodaniyam   katham   saraniyam   vitisaretva   ekamantam  nisidi  ekamantam
nisinno   kho   ayasma  anando  ayasmantam  mahakotthitam  etadavoca
channam   avuso   phassayatananam   asesaviraganirodha  atthannam  kinciti .
Ma  hevam  avuso  .  channam  avuso  phassayatananam  asesaviraganirodha
natthannam  kinciti  .  ma  hevam  avuso  .  channam  avuso phassayatananam
asesaviraganirodha  atthi  ca  natthi  cannam  kinciti . Ma hevam avuso.
Channam    avuso    phassayatananam    asesaviraganirodha   nevatthi   no
natthannam kinciti. Ma hevam avuso.
     {174.1}  Channam  avuso  phassayatananam asesaviraganirodha atthannam
kinciti  iti  puttho  samano  ma  hevam  avusoti  vadesi  channam avuso
phassayatananam   asesaviraganirodha  natthannam  kinciti  iti  puttho  samano
ma  hevam  avusoti  vadesi channam avuso phassayatananam asesaviraganirodha
atthi  ca  natthi  cannam  kinciti  iti  puttho  samano  ma  hevam avusoti
Vadesi   channam   avuso  phassayatananam  asesaviraganirodha  nevatthi  no
natthannam   kinciti  iti  puttho  samano  ma  hevam  avusoti  vadesi .
Yathakatham panavuso imassa bhasitassa attho datthabboti.
     {174.2}  Channam  avuso  phassayatananam asesaviraganirodha atthannam
kinciti   iti   vadam   apapancam   papanceti   channam  avuso  phassayatananam
asesaviraganirodha   natthannam   kinciti   iti   vadam   apapancam   papanceti
channam   avuso  phassayatananam  asesaviraganirodha  atthi  ca  natthi  cannam
kinciti   iti   vadam   apapancam   papanceti   channam  avuso  phassayatananam
asesaviraganirodha   nevatthi   no   natthannam  kinciti  iti  vadam  apapancam
papanceti    yavata    avuso   channam   phassayatananam   gati   tavata
papancassa   gati   yavata   papancassa  gati  tavata  channam  phassayatananam
gati   channam   avuso   phassayatananam   asesaviraganirodha  papancanirodho
papancavupasamoti.
     [175]   Athakho   ayasma   upavano   yenayasma  sariputto
tenupasankami   upasankamitva   ayasmata   sariputtena   saddhim   sammodi
sammodaniyam   katham   saraniyam   vitisaretva   ekamantam  nisidi  ekamantam
nisinno  kho  ayasma  upavano  ayasmantam  sariputtam  etadavoca kinnu
kho  avuso  (1)-  vijjayantakaro  hotiti  .  no  hidam  avuso. Kim
panavuso  (2)-  caranenantakaro  hotiti  .  no  hidam  avuso . Kinnu
@Footnote: 1-2 Ma. Yu. sariputta.
Kho  avuso  (1)-  vijjacaranenantakaro  hotiti  .  no hidam avuso.
Kim  panavuso  (1)-  annatra  vijjacaranenantakaro  hotiti  .  no  hidam
avuso  .  kinnu  kho  avuso  (1)-  vijjayantakaro hotiti iti puttho
samano  no  hidam  avusoti  vadesi  kim  panavuso  (1)- caranenantakaro
hotiti   iti   puttho   samano  no  hidam  avusoti  vadesi  kinnu  kho
avuso   (1)-  vijjacaranenantakaro  hotiti  iti  puttho  samano  no
hidam  avusoti  vadesi  kim  panavuso  (1)-  annatra vijjacaranenantakaro
hotiti   iti   puttho  samano  no  hidam  avusoti  vadesi  .  yathakatham
panavuso antakaro hotiti.
     {175.1}  Vijjaya  ce avuso antakaro abhavissa saupadanova 2-
samano   antakaro   abhavissa  caranena  ce  avuso  antakaro  abhavissa
saupadanova   samano   antakaro  abhavissa  vijjacaranena  ce  avuso
antakaro   abhavissa   saupadanova  samano  antakaro  abhavissa  annatra
vijjacaranena  ce  avuso  antakaro  abhavissa puthujjano antakaro abhavissa
puthujjano  hi  avuso  annatra  vijjacaranena  caranavipanno  kho  avuso
yathabhutam  na  janati  na  passati  caranasampanno  yathabhutam  janati  passati
yathabhutam janam passam antakaro hotiti.
     [176]  Saddho  bhikkhave bhikkhu evam samma ayacamano ayaceyya
tadiso      homi      yadisa     sariputtamoggallanati     esa
@Footnote: 1 Ma. Yu. sariputta. 2 Yu. savupadano.
Bhikkhave   tula   etam  pamanam  mama  savakanam  bhikkhunam  yadidam  sariputta-
moggallana  1-  .  saddha  bhikkhave  bhikkhuni evam samma ayacamana
ayaceyya   tadisa   homi   yadisa  khema  ca  bhikkhuni  uppalavanna
cati   esa   bhikkhave   tula   etam  pamanam  mama  savikanam  bhikkhuninam
yadidam  khema  ca  bhikkhuni  uppalavanna  ca  2-. Saddho bhikkhave upasako
evam   samma   ayacamano   ayaceyya   tadiso   homi   yadiso
citto  ca  gahapati  hatthako  ca  alavakoti  esa  bhikkhave  tula  etam
pamanam   mama   savakanam   upasakanam  yadidam  citto  ca  gahapati  hatthako
ca  alavako  3-  .  saddha  bhikkhave upasika evam samma ayacamana
ayaceyya    tadisa    homi   yadisa   khujjuttara   ca   upasika
velukantakiya  ca  nandamatati  esa  bhikkhave  tula  etam  pamanam  mama
savikanam   upasikanam   yadidam   khujjuttara   ca  upasika  velukantakiya
ca nandamatati.
     [177]   Athakho   ayasma   rahulo  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinnam   kho   ayasmantam   rahulam   bhagava  etadavoca  ya  ca  rahula
ajjhattika  pathavidhatu  ya  ca  bahira  pathavidhatu  pathavidhatudevesa  4-
tam   netam   mama   nesohamasmi   na  meso  attati  evametam  yathabhutam
sammappannaya      datthabbam     evametam     yathabhutam     sammappannaya
disva  pathavidhatuya  nibbindati  pathavidhatuya  cittam  virajeti  .  ya  ca
@Footnote: 1 Yu. sariputtamoggallanati. 2 Yu. ... cati. 3 Ma. Yu. alavakoti.
@4 Ma. Yu. pathavidhaturevesa.
Rahula  ajjhattika  apodhatu  ya  ca  bahira  apodhatu  apodhatu-
devesa  1-  tam  netam  mama  nesohamasmi  na  meso attati evametam
yathabhutam    sammappannaya   datthabbam   evametam   yathabhutam   sammappannaya
disva apodhatuya nibbindati apodhatuya cittam virajeti.
     {177.1}  Ya  ca  rahula  ajjhattika  tejodhatu  ya ca bahira
tejodhatu  tejodhatudevesa  tam  netam mama nesohamasmi na meso attati
evametam    yathabhutam    sammappannaya    datthabbam    evametam   yathabhutam
sammappannaya     disva     tejodhatuya    nibbindati    tejodhatuya
cittam  virajeti  .  ya  ca  rahula  ajjhattika vayodhatu ya ca bahira
vayodhatu  vayodhatudevesa  tam  netam mama nesohamasmi na meso attati
evametam    yathabhutam    sammappannaya    datthabbam    evametam   yathabhutam
sammappannaya   disva   vayodhatuya   nibbindati   vayodhatuya   cittam
virajeti  .  yato  kho  rahula  bhikkhu  imasu  catusu  dhatusu  nevattanam
nattaniyam  samanupassati  ayam  vuccati  rahula  bhikkhu  acchejji  tanham vivattayi
sannojanam sammamanabhisamaya antamakasi dukkhassati.
     [178]  Cattarome  bhikkhave  puggala  santo samvijjamana lokasmim
katame   cattaro   idha   bhikkhave   bhikkhu   annataram  santam  cetovimuttim
upasampajja   viharati   so  sakkayanirodham  manasikaroti  tassa  sakkayanirodham
manasikaroto   sakkayanirodhe   cittam   na   pakkhandati   na   pasidati   na
santitthati   na   adhimuccati   tassa  kho  etam  2-  bhikkhave  bhikkhuno  na
@Footnote: 1 Ma. Yu. apodhaturevesa. ito param idisameva. 2 Ma. evam. ito param
@idisameva.
Sakkayanirodho  patikankho  seyyathapi bhikkhave puriso lapagatena 1- hatthena
sakham   ganheyya   tassa  so  hattho  sajjeyyapi  ganheyyapi  bajjheyyapi
evameva   kho   bhikkhave  bhikkhu  annataram  santam  cetovimuttim  upasampajja
viharati   so  sakkayanirodham  manasikaroti  tassa  sakkayanirodham  manasikaroto
sakkayanirodhe  cittam  na  pakkhandati  na  pasidati  na  santitthati  nadhimuccati
tassa kho etam bhikkhave bhikkhuno na sakkayanirodho patikankho.
     {178.1}   Idha  pana  bhikkhave  bhikkhu  annataram  santam  cetovimuttim
upasampajja   viharati   so  sakkayanirodham  manasikaroti  tassa  sakkayanirodham
manasikaroto    sakkayanirodhe    cittam    pakkhandati   pasidati   santitthati
adhimuccati  tassa  kho  etam  bhikkhave  bhikkhuno  sakkayanirodho  patikankho
seyyathapi   bhikkhave   puriso   suddhena  hatthena  sakham  ganheyya  tassa
so  hattho  neva  sajjeyya  na  ganheyya  na  bajjheyya  evameva  kho
bhikkhave   bhikkhu   annataram   santam   cetovimuttim  upasampajja  viharati  so
sakkayanirodham     manasikaroti     tassa     sakkayanirodham    manasikaroto
sakkayanirodhe   cittam   pakkhandati   pasidati   santitthati   adhimuccati  tassa
kho etam bhikkhave bhikkhuno sakkayanirodho patikankho.
     {178.2}   Idha  pana  bhikkhave  bhikkhu  annataram  santam  cetovimuttim
upasampajja     viharati     so    avijjappabhedam    manasikaroti    tassa
avijjappabhedam    manasikaroto   avijjappabhede   cittam   na   pakkhandati
na   pasidati   na   santitthati   nadhimuccati   tassa   kho   etam  bhikkhave
bhikkhuno    na    avijjappabhedo    patikankho    seyyathapi   bhikkhave
@Footnote: 1 Ma. lepagatena. Yu. lasagatena.
Jambali   anekavassaganika   tassa   puriso   yani   ceva   ayamukhani
tani   pidaheyya   yani   ca   apayamukhani  tani  vivareyya  devo  ca
na  samma  dharam  anuppaveccheyya  evam  hi  tassa  bhikkhave  jambaliya
na   alippabhedo   patikankho   evameva  kho  bhikkhave  bhikkhu  annataram
santam   cetovimuttim   upasampajja  viharati  so  avijjappabhedam  manasikaroti
tassa    avijjappabhedam    manasikaroto    avijjappabhede    cittam   na
pakkhandati   na   pasidati   na   santitthati   nadhimuccati   tassa  kho  etam
bhikkhave bhikkhuno na avijjappabhedo patikankho.
     {178.3}   Idha  pana  bhikkhave  bhikkhu  annataram  santam  cetovimuttim
upasampajja  viharati  so  avijjappabhedam  manasikaroti  tassa  avijjappabhedam
manasikaroto    avijjappabhede    cittam   pakkhandati   pasidati   santitthati
adhimuccati  tassa  kho  etam  bhikkhave  bhikkhuno  avijjappabhedo patikankho
seyyathapi  bhikkhave  jambali  anekavassaganika  tassa  puriso  yani ceva
ayamukhani  tani  vivareyya  yani  ca  apayamukhani  tani pidaheyya devo
ca  samma  dharam  anuppaveccheyya  evam  hi  tassa  bhikkhave  jambaliya
alippabhedo   patikankho  evameva  kho  bhikkhave  bhikkhu  annataram  santam
cetovimuttim   upasampajja   viharati  so  avijjappabhedam  manasikaroti  tassa
avijjappabhedam   manasikaroto   avijjappabhede   cittam  pakkhandati  pasidati
santitthati  adhimuccati  tassa  kho  etam  bhikkhave  bhikkhuno  avijjappabhedo
Patikankho  .  ime  kho  bhikkhave  cattaro  puggala santo samvijjamana
lokasminti.
     [179]   Athakho   ayasma   anando   yenayasma  sariputto
tenupasankami   upasankamitva   ayasmata   sariputtena   saddhim   sammodi
sammodaniyam   katham   saraniyam   vitisaretva   ekamantam  nisidi  ekamantam
nisinno  kho  ayasma  anando  ayasmantam  sariputtam  etadavoca  ko
nu  kho  avuso  sariputta  hetu  ko  paccayo  yena  midhekacce satta
dittheva dhamme na parinibbayantiti.
     {179.1}  Idhavuso  ananda  satta  ima  hanabhagiya  sannati
yathabhutam   nappajananti   ima  thitibhagiya  sannati  yathabhutam  nappajananti
ima  visesabhagiya  sannati  yathabhutam  nappajananti  ima  nibbedhabhagiya
sannati  yathabhutam  nappajananti  ayam  kho avuso ananda hetu ayam paccayo
yena midhekacce satta dittheva dhamme na parinibbayantiti.
     {179.2}  Ko panavuso sariputta hetu ko paccayo yena midhekacce
satta  dittheva  dhamme  parinibbayantiti  .  idhavuso ananda satta ima
hanabhagiya   sannati   yathabhutam   pajananti   ima  thitibhagiya  sannati
yathabhutam   pajananti   ima   visesabhagiya   sannati  yathabhutam  pajananti
ima   nibbedhabhagiya   sannati   yathabhutam  pajananti  ayam  kho  avuso
ananda   hetu  ayam  paccayo  yena  midhekacce  satta  dittheva  dhamme
parinibbayantiti.
     [180]  Ekam  samayam  bhagava  bhoganagare  viharati  anandacetiye.
Tatra  kho  bhagava  bhikkhu  amantesi  bhikkhavoti  .  bhadanteti  te  bhikkhu
bhagavato   paccassosum   .   bhagava  etadavoca  .  cattarome  bhikkhave
mahapadese  desessami  tam  sunatha  sadhukam  manasikarotha  bhasissamiti .
Evam bhanteti kho te bhikkhu bhagavato paccassosum. Bhagava etadavoca
     {180.1}  katame  ca  bhikkhave  cattaro  mahapadesa idha bhikkhave
bhikkhu  evam  vadeyya  sammukha  metam avuso bhagavato sutam sammukha patiggahitam
ayam  dhammo  ayam  vinayo  idam  satthusasananti  tassa bhikkhave bhikkhuno bhasitam
neva    abhinanditabbam   nappatikkositabbam   anabhinanditva   appatikkositva
tani    padabyanjanani   sadhukam   uggahetva   sutte   otaretabbani
vinaye    sandassetabbani    tani    ce    sutte    otariyamanani
vinaye   sandassiyamanani   na   ceva   sutte   otaranti   na   vinaye
sandissanti   nitthamettha   gantabbam  addha  idam  na  ceva  tassa  bhagavato
vacanam    arahato   sammasambuddhassa   imassa   ca   bhikkhuno   duggahitanti
iti hidam bhikkhave chaddeyyatha
     {180.2}  idha  pana  bhikkhave  bhikkhu  evam  vadeyya  sammukha metam
avuso  bhagavato  sutam  sammukha  patiggahitam  ayam  dhammo  ayam  vinayo  idam
satthusasananti   tassa   bhikkhave   bhikkhuno   bhasitam   neva   abhinanditabbam
nappatikkositabbam       anabhinanditva       appatikkositva       tani
padabyanjanani     sadhukam     uggahetva     sutte    otaretabbani
vinaye    sandassetabbani    tani    ce    sutte    otariyamanani
Vinaye   sandassiyamanani  sutte  ceva  otaranti  vinaye  ca  sandissanti
nitthamettha   gantabbam   addha   idam   tassa   bhagavato   vacanam   arahato
sammasambuddhassa    imassa    ca   bhikkhuno   suggahitanti   idam   bhikkhave
pathamam mahapadesam dhareyyatha.
     {180.3}  Idha  pana  bhikkhave  bhikkhu  evam  vadeyya  amukasmim nama
avase  sangho  viharati  sathero  sapamokkho  tassa me sanghassa sammukha
sutam   sammukha   patiggahitam   ayam  dhammo  ayam  vinayo  idam  satthusasananti
tassa   bhikkhave   bhikkhuno   bhasitam   neva  abhinanditabbam  nappatikkositabbam
anabhinanditva     appatikkositva     tani     padabyanjanani    sadhukam
uggahetva     sutte    otaretabbani    vinaye    sandassetabbani
tani   ce   sutte  otariyamanani  vinaye  sandassiyamanani  na  ceva
sutte   otaranti   na   vinaye  sandissanti  nitthamettha  gantabbam  addha
idam   na   ceva   tassa  bhagavato  vacanam  arahato  sammasambuddhassa  tassa
ca   sanghassa   duggahitanti   iti   hidam   bhikkhave  chaddeyyatha  idha  pana
bhikkhave   bhikkhu  evam  vadeyya  amukasmim  nama  avase  sangho  viharati
sathero   sapamokkho   tassa   me   sanghassa   sammukha   sutam  sammukha
patiggahitam   ayam   dhammo  ayam  vinayo  idam  satthusasananti  tassa  bhikkhave
bhikkhuno   bhasitam   neva   abhinanditabbam   nappatikkositabbam   anabhinanditva
appatikkositva     tani     padabyanjanani     sadhukam     uggahetva
sutte   otaretabbani   vinaye   sandassetabbani   tani  ce  sutte
otariyamanani  vinaye  sandassiyamanani  sutte  ceva  otaranti  vinaye
Ca   sandissanti   nitthamettha   gantabbam   addha   idam   tassa   bhagavato
vacanam    arahato    sammasambuddhassa    tassa   ca   samghassa   suggahitanti
idam bhikkhave dutiyam mahapadesam dhareyyatha.
     {180.4}  Idha  pana  bhikkhave  bhikkhu  evam  vadeyya  amukasmim nama
avase   sambahula   thera   bhikkhu   viharanti   bahussuta  agatagama
dhammadhara  vinayadhara  matikadhara  tesam  me  theranam sammukha sutam sammukha
patiggahitam   ayam   dhammo  ayam  vinayo  idam  satthusasananti  tassa  bhikkhave
bhikkhuno   bhasitam   neva   abhinanditabbam   nappatikkositabbam   anabhinanditva
appatikkositva    tani   padabyanjanani   sadhukam   uggahetva   sutte
otaretabbani  vinaye  sandassetabbani  tani ce sutte otariyamanani
vinaye  sandassiyamanani  na  ceva  sutte  otaranti  na vinaye sandissanti
nitthamettha  gantabbam  addha  idam  na  ceva  tassa  bhagavato  vacanam arahato
sammasambuddhassa   tesanca   theranam   duggahitanti   iti   hidam   bhikkhave
chaddeyyatha
     {180.5}  idha  pana  bhikkhave  bhikkhu  evam  vadeyya  amukasmim nama
avase   sambahula   thera   bhikkhu   viharanti   bahussuta  agatagama
dhammadhara  vinayadhara  matikadhara  tesam  me  theranam sammukha sutam sammukha
patiggahitam   ayam   dhammo  ayam  vinayo  idam  satthusasananti  tassa  bhikkhave
bhikkhuno   bhasitam   neva   abhinanditabbam   nappatikkositabbam   anabhinanditva
appatikkositva    tani   padabyanjanani   sadhukam   uggahetva   sutte
otaretabbani  vinaye  sandassetabbani  tani ce sutte otariyamanani
Vinaye   sandassiyamanani  sutte  ceva  otaranti  vinaye  ca  sandissanti
nitthamettha   gantabbam   addha   idam   tassa   bhagavato   vacanam   arahato
sammasambuddhassa   tesanca   theranam   suggahitanti   idam   bhikkhave  tatiyam
mahapadesam dhareyyatha.
     {180.6}  Idha  pana  bhikkhave  bhikkhu  evam  vadeyya  amukasmim nama
avase  eko  thero  bhikkhu  viharati  bahussuto  agatagamo  dhammadharo
vinayadharo   matikadharo   tassa   me   therassa   sammukha  sutam  sammukha
patiggahitam   ayam   dhammo  ayam  vinayo  idam  satthusasananti  tassa  bhikkhave
bhikkhuno   bhasitam   neva   abhinanditabbam   nappatikkositabbam   anabhinanditva
appatikkositva     tani     padabyanjanani     sadhukam     uggahetva
sutte   otaretabbani   vinaye   sandassetabbani   tani  ce  sutte
otariyamanani  vinaye  sandassiyamanani  na  ceva  sutte  otaranti  na
vinaye    sandissanti   nitthamettha   gantabbam   addha   idam   na   ceva
tassa   bhagavato   vacanam   arahato   sammasambuddhassa   tassa  ca  therassa
duggahitanti iti hidam bhikkhave chaddeyyatha
     {180.7}  idha  pana  bhikkhave  bhikkhu  evam  vadeyya  amukasmim nama
avase  eko  thero  bhikkhu  viharati  bahussuto  agatagamo  dhammadharo
vinayadharo   matikadharo   tassa   me   therassa  sammukha   sutam  sammukha
patiggahitam    ayam   dhammo   ayam   vinayo   idam   satthusasananti    tassa
bhikkhave    bhikkhuno    bhasitam    neva    abhinanditabbam   nappatikkositabbam
anabhinanditva     appatikkositva     tani     padabyanjanani    sadhukam
uggahetva  sutte  otaretabbani  vinaye  sandassetabbani  tani  ce
sutte  otariyamanani  vinaye  sandassiyamanani  sutte  ceva  otaranti
Vinaye    ca   sandissanti   nitthamettha   gantabbam   addha   idam   tassa
bhagavato    vacanam    arahato    sammasambuddhassa    tassa   ca   therassa
suggahitanti   idam   bhikkhave   catuttham   mahapadesam  dhareyyatha  .  ime
kho bhikkhave cattaro mahapadesati.
                  Sancetaniyavaggo tatiyo.
                         [1]-



             The Pali Tipitaka in Roman Character Volume 21 page 213-231. https://84000.org/tipitaka/read/roman_read.php?B=21&A=4533&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=4533&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=171&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=134              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]