![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[20] Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti. Yekeci kāmesu asaññatā janā adhammikā honti adhammagāravā chandā ca dosā ca bhayā ca gāmino Parisakasaṭo 1- ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatā tasmā hi te sappurisā pasaṃsiyā dhamme ṭhitā ye na karonti pāpakaṃ na chandadosā na bhayā ca gāmino. Parisāya maṇḍo ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatāti. Caravaggo dutiyo. Tassuddānaṃ cāraṃ sīlaṃ padhānāni saṃvaraṃ paññattipañcamaṃ sokhummaṃ tayo agatī bhattuddesena te dasāti. -----------The Pali Tipitaka in Roman Character Volume 21 page 24-25. https://84000.org/tipitaka/read/roman_read.php?B=21&A=498 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=498 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=20&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=20 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=20 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6819 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6819 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]