ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                     Uruvelavaggo tatiyo
     [21]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  ekamidāhaṃ  bhikkhave
samayaṃ   uruvelāyaṃ   viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe
paṭhamābhisambuddho    tassa    mayhaṃ    bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   dukkhaṃ   kho   agāravo  viharati
appatisso    kannukho   ahaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   sakkatvā
@Footnote: 1 Yu. parisakkasāvo.

--------------------------------------------------------------------------------------------- page26.

Garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi aparipūrassa kho me 1- sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā 2- upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ aparipūrassa kho me 1- ... samādhikkhandhassa ... Paññākkhandhassa ... Vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi yannūnāhaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti. {21.1} Athakho bhikkhave brahmā sahampati mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yenāhaṃ tenañjalimpaṇāmetvā @Footnote: 1 Ma. Yu. ahaṃ . 2 garukatvā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page27.

Maṃ etadavoca evametaṃ bhagavā evametaṃ sugata yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca ye ca atītā 1- sambuddhā ye ca buddhā anāgatā yo cetarahi sambuddho bahunnaṃ sokanāsano sabbe saddhammagaruno vihariṃsu 2- vihāti ca athāpi viharissanti esā buddhāna dhammatā tasmā hi attakāmena mahattamabhikaṅkhatā saddhammo garukātabbo saraṃ buddhāna sāsananti. Idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā detvā padakkhiṇaṃ katvā tatthevantaradhāyi . idha 3- khvāhaṃ bhikkhave brahmuno ajjhesanaṃ viditvā attano ca paṭirūpaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ yato ca kho bhikkhave saṅghopi mahattena samannāgato atha @Footnote: 1 Yu. yecabbhatītā . 2 Ma. Yu. vihaṃsu viharanti ca . 3 Po. Ma. Yu. atha.

--------------------------------------------------------------------------------------------- page28.

Me saṅghepi gāravoti.


             The Pali Tipitaka in Roman Character Volume 21 page 25-28. https://84000.org/tipitaka/read/roman_read.php?B=21&A=522&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=522&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6826              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6826              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]