![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[22] Ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . athakho bhikkhave sambahulā brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho bhikkhave te brāhmaṇā maṃ etadavocuṃ sutaṃ metaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti. {22.1} Tassa mayhaṃ bhikkhave etadahosi nacayime āyasmanto jānanti theraṃ vā therakaraṇe vā dhammeti 1- vuḍḍho cepi bhikkhave hoti asītiko vā navutiko vā vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ athakho so bālo therotveva saṅkhaṃ gacchati daharo cepi bhikkhave hoti yuvā susū 2- kāḷakeso bhadrena yobbanena samannāgato paṭhamena @Footnote: 1 Yu. dhamme . 2 Ma. Yu. susu. Vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ athakho so paṇḍito therotveva saṅkhaṃ gacchati . cattārome bhikkhave therakaraṇā dhammā katame cattāro idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti. Yo uddhatena cittena samphañca bahubhāsati asamāhitasaṅkappo asaddhammarato mato 1- ārā so thāvareyyamhā pāpadiṭṭhi anādaro. Yo ca sīlena sampanno sutavā paṭibhāṇavā saṃyutto thiradhammesu 2- paññāyatthaṃ vipassati @Footnote: 1 Ma. Yu. mago . 2 Ma. Yu. saññato dhīro dhammesu. Pāragū sabbadhammānaṃ akhilo paṭibhāṇavā pahīnajātimaraṇo brahmacariyassa kevalī tamahaṃ vadāmi theroti yassa no santi āsavā āsavānaṃ khayā bhikkhu so 1- theroti pavuccatīti.The Pali Tipitaka in Roman Character Volume 21 page 28-30. https://84000.org/tipitaka/read/roman_read.php?B=21&A=572 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=572 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=22&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=22 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=22 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6899 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6899 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]