![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[23] Loko bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā . yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sammā taṃ 2- tathāgatena abhisambuddhaṃ tasmā tathāgatoti vuccati. {23.1} Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati yaṃ etasmiṃ antare bhāsati lapati niddisati sabbantaṃ tatheva hoti no aññathā tasmā tathāgatoti vuccati . yathāvādī bhikkhave tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 Yu. soti natthi . 2 Ma. Yu. sabbaṃ. Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti tasmā tathāgatoti vuccatīti. Sabbalokaṃ abhiññāya sabbaloke yathātathaṃ 1- sabbalokavisaṃyutto sabbaloke anussayo sa ve sabbābhibhū dhīro sabbaganthappamocano phuṭṭhassa paramā santi nibbānaṃ akutobhayaṃ esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṃkhaye. Evaṃ so 2- bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isi mutto mocayataṃ aggo tiṇṇo tārayataṃ varo iti hetaṃ namassanti mahantaṃ vītasāradaṃ. Sadevakasmiṃ lokasmiṃ natthi te 3- paṭipuggaloti.The Pali Tipitaka in Roman Character Volume 21 page 30-31. https://84000.org/tipitaka/read/roman_read.php?B=21&A=616 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=616 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=23&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=23 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=23 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6968 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6968 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]