![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sobhanavaggo dutiyo [211] Cattārome bhikkhave parisadūsanā katame cattāro bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā upāsako bhikkhave dussīlo pāpadhammo parisadūsano upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā ime kho bhikkhave cattāro parisadūsanā. {211.1} Cattārome bhikkhave parisasobhanā katame cattāro bhikkhu bhikkhave sīlavā kalyāṇadhammo parisasobhano bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhanā upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhano upāsikā bhikkhave sīlavatī kalyāṇadhammā parisasobhanā ime kho bhikkhave cattāro parisasobhanāti. [212] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena micchādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi @Footnote: 1 Ma. tassuddānaṃ @ sikkhāpadañca assaddhaṃ sattakammaṃ athoca dasakammaṃ @ aṭṭhaṅgikañca dasamaggaṃ dve pāpadhammā apare dveti. Catūhi kāyasucaritena vacīsucaritena manosucaritena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [213] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena akataññutā akataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [214] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti .pe. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti .pe. [215] Micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti .pe. sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti .pe. [216] Micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti .pe. sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe. [217] Adiṭṭhe diṭṭhavādī hoti assute sutavādī hoti amute mutavādī hoti aviññāte viññātavādī hoti .pe. Adiṭṭhe adiṭṭhavādī hoti assute assutavādī hoti amute amutavādī hoti aviññāte aviññātavādī hoti .pe. [218] Diṭṭhe adiṭṭhavādī hoti sute assutavādī hoti mute amutavādī hoti viññāte aviññātavādī hoti .pe. Diṭṭhe diṭṭhavādī hoti sute sutavādī hoti mute mutavādī hoti viññāte viññātavādī hoti .pe. [219] Assaddho hoti dussīlo hoti ahiriko hoti anottappī hoti .pe. saddho hoti sīlavā hoti hirimā hoti ottappī hoti .pe. [220] Assaddho hoti dussīlo hoti kusīto hoti duppañño hoti .pe. saddho hoti sīlavā hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Sobhanavaggo dutiyo. [1]- ------------- @Footnote: 1 Ma. tassuddānaṃ @ parisā diṭṭhi akataññutā pāṇātipātāpi dve maggā @ dve vohārapathā vuttā ahirikaṃ duppaññena cāti.The Pali Tipitaka in Roman Character Volume 21 page 308-310. https://84000.org/tipitaka/read/roman_read.php?B=21&A=6517 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=6517 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=211&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=138 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=211 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10074 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10074 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]